SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री अजितसेन श्रीज्ञवती चरितम् । ॥ ८० ॥ ***O*-**-**@****«*@*•»**«*@*••**••*@* www.kobatirth.org कार्य निरुपायचेतसा ॥ १ ॥ सृतमुपायान्तरैः, अधुना सकलं गृहमेव प्रज्वालयामि येन तन्मध्यवर्ती स दुष्टोऽपि भस्मीभवति । अन्यथा मदीयं मनः शान्तं न भविष्यति । इति निश्चित्यश्रेष्ठी निजसद्मस्थितानि सर्वाणि सारवस्तूनि स्वह निनाय । ततोऽन्यदा बालचन्द्रो विहितभोजनो गृहादापणं गत्वा मुहूर्त्तादनन्तरमेव जारपुरुपजिघृच्या व्याघुट्य स्वगृहमागतः । द्वादेशं प्राप्य तदुद्घाटयितुं तेन गाढोद्घोषणा विहिता, तदानीं मेनावती चन्द्रसेनेन सार्द्ध क्रीडारसमनुभवन्ती तत्कृतां घोषणां समाकर्ण्य स्वचेतसि परां चिन्तामवाप । सा विचिन्तयितुं लग्ना - अद्यमे महत्कष्टमापतितम् । नास्त्यस्य कष्टस्योद्धरणे कोऽप्युपायोऽवशिष्टः । इदंसर्ववृत्तान्तंतेन विज्ञातमस्ति । अस्तु किमेतश्चिन्तया । यद्भावि तद्भविष्यति । सर्वेषां सच्चानां दैवमेव परमः सहायकोविद्यते । अतः सर्व शुभं भविष्यति । इत्थं वितर्कयन्ती सा निजपितुर्गृहात्समानीतायां मञ्जूषायां चन्द्रसेनं पूरयित्वा तां संमुध कुञ्चिकाञ्चस्वान्तिके रक्षित्वा द्वारदेशमागत्य निजपर्ति सादरं गृहान्तरे प्रवेशयामास । अथायां प्रसुप्तचन्द्रसेन चिन्तयति-अद्य मे पापरक्तस्य, मृत्युरेव न संशयः । किं मया धीविहीनेन, जारकर्मेदमाश्रितम् ।। १ ।। यदि जीवन गमिष्यामि, दैवयोगादतः परम् । पुनर्नात्रसमेष्यामि, शिक्षा मे मिलिता दृढा ॥ २ ॥ प्रभो ! त्वं सर्वजीवानां रचकः प्रणिगद्यसे । शरण्य : दीनतापनं मां समुद्धर दूषितम् || ३ || पुनर्नाहं करिष्यामि, कर्म पापवर्द्धकम् । दासोऽहमितिमांमत्वा, क्षमस्व परमेश्वर ! ॥ ४ ॥ इत्थं स्वापराधं म्रुदुः संस्मरंन्द्रसेनोविषादपरायणो बभूव । इतोऽमर्पानलेनप्रज्वलितगात्रोबालचन्द्रो भूयसा वेगेन सकलं गृहं पर्यालोच्यक्काऽपिस्थले तं जारमनवलोक्य तद्दग्धुकामस्तत्रस्थितानि कानिचिदवशिष्टानि वस्तूनिभृत्यैर्वहिर्निष्कासयामास । निजपत्नीं मेनावतीं स प्राह- कान्ते ! त्वञ्जनकावासं, For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir *O*•***********O***OK तृतीया प्रस्ताव: 1 ॥ ८० ॥
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy