SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Ka www.khatirth.org सागरे परिभ्रमणं करिष्यति । संप्राप्तसम्पूर्णवैराग्यः सुकण्ठोऽनङ्गदेवमुनेः समीपे सर्वसमीहितदायकंसर्वविरतिव्रतं स्वीचकार । ततस्तावुभौ निरतिचारं निर्मलं चारित्रं प्रपान्यप्रान्तेकालं कृत्वा शुभध्यानेनदिवंजग्मतुः । क्रमाभिर्मलेनाध्यवसायेन मोक्षगामिनावुभौ तौ भविष्यतः । इतोजयन्तसेन भूपतिरनङ्गदेव श्रेष्ठिनः प्रयाणकालीनां संभावनां विधाय पश्चाद्वलित्वानिजसन्देहनिरासाय भूमिगृहं गत्वापरितोव्यलोकयत्, परंतत्र स्थितां पातालसुन्दरींनापश्यत् । तेन परमं विषादमापन्नो भूपतिनिजामात्यसामन्तादीन्समाहूय जगाद - अनङ्गदेव श्रेष्ठी महाधूर्त्तः, सम्प्रति विद्यमानेऽपि मयि मदीयां भार्या पातालसुन्दरीं भूगृहस्थितांहृत्वादेशान्तरं गतः । अहो ! अस्यदुराचारिणश्वरित्रं किंब्रवीमि परस्त्रीसंगतिः पुसः, नरकायैव जायते । राजपत्नी मता माता, उभयत्र भयप्रदा ॥ २ ॥ रे रे ? सुभटाः १ युष्माकंमध्येऽधुनाकोऽपि तादृशो वीराग्रणीर्वर्त्तते यस्तावुभौ निवद्भ्य ममसन्मुखंसमानयेत् । यतस्तयोः सकलसभासमचं शिवां विधाय कृतार्थो भवामि । तदानीं सर्वे मन्त्रि सामन्तादयः प्रोचुः - महाराज ? स्वभार्या भवतातत्प्रयाणावसरे कथंनोपलचिता १ इति तेषां वचनं श्रुत्वा भूपतिरवोचत् - यूयं पतितस्योपरिपादप्रहारान्मा कुरुत, क्षतस्योपरिक्षारप्रक्षेपं वा माविधत्त । इदानीं ममापक्रियामपृष्ट्रा केवलं महापापिनो तौ निगडयित्वादित्यत्र समानयत । एवं कथयित्वा सपरिवारो भूपतिः पुनः समुद्रतीरंजग्मिवान्। नाविकाँश्चसमाकार्य समादिष्टवान् - प्रवहणं सभ्वरं युष्माभिः प्रगुणीक्रियताम् । नाविकाः प्रोचुः नरेन्द्र ? भिषग्गुटिकागान्धिकपुटिका वभेदकार्यं सद्यः प्रजायते । एकस्य प्रवहणस्य सञ्जीकरणे भूयान्कालोऽपेक्ष्यते तदातत्प्रगुणीभवति । किश्च तस्य सार्थवाहस्य प्रवहणानि कस्यां दिशि गतानि तद्वयंनविद्मः तेषां प्रयाणेचभूरिकालोव्यतीतः । अतस्तेषां शुद्धिः कुतः समानेयाऽस्माभिः १ । तथै For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir 446+++++******+++
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy