SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Acharya-sankalamagraneparmana तृतीया प्रस्तावः। श्री विषयोपहतहृदयोऽनङ्गदेवः पातालसुन्दर्याः संमीलनोपायं चिन्तयतिस्म, यतोयस्याः संयोगोदुर्लभः सा प्रमदा कामिनोहृदयं अजितसेनITI रतिसुखेन सम्यकप्रीणयति । तस्माद्विशेषतो मनसश्चापन्य विबुधजनैर्निवारणीयम् । इतः स व्यवहारी मनोरथं सफलयितुं शीलवती- * भूयो भूपतेर्बहूनि प्राभृतानिचक्रे, एवंमुहुः सक्रियादिभिस्तेन नृपतिर्वशीकृतः । यतः-दानेन मानेन समर्चनेन, स्तवेन सम्यचरितम् । विनयेन देवाः । भवन्ति तुष्टा अपि भूपतीनां, लोभप्रियाणां किमुवाच्यमत्र ॥१॥ ततः स सार्थवाहोनृपतेरन्तः पुरेऽपि निः शङ्कतयागमनागमनंकरोति, तथापि तं कोऽपिन निवारयति । अथान्यदा सव्यवहारी तद्भगृहस्य सर्वस्थानं विलोक्य स्वगृहमा- गत्यनिजहितानुकारिभिर्जनैः प्रच्छन्नतयानिजगृहादारभ्यभूपते गृहपर्यन्तं सुरङ्गमेकं कारयामास । तस्यभूगृहस्यभित्तौ गुप्त यन्त्रश्चविधापयामास । सच गुप्तविलमार्गः साक्षानरकाध्वेव समभूत् । अथान्येयुः स सार्थवाहस्तेन सुरङ्गमार्गेणसमागत्यभूगृहस्थभित्तौ तस्थिवान् । यावन्नृपतिः पातालसुन्दर्याः पार्थाद्वहिर्याति, तावद्धृतधैर्यः सार्थाधिपतिर्झटिति यन्त्रद्वारेणभूगृह प्रविश्य सुखशयनेसुप्तांनिद्रायमाणां पातालसुन्दरी कामाङ्गनासदृशीं विलोक्यनिजचेतसि विचारयतिस्म । अहो ? निजरूपेण निर्जितनागकन्यालावण्या नृपाङ्गारिणी सुभगेयं लोकेधन्यतमावर्त्तते । आजन्मतः सुनिर्मलशीलधारिणी चत्रियकुलसमुद्रुताऽसौवराङ्गना मदुक्तानिन्यायहीनानि वचनानि कथं सहिष्यते ? अस्याश्चहृदयंकीदृग्विधमस्तीति कथं ज्ञायते मया ? इत्थं निजमनसि वितर्कयन्सव्यवहारी पातालसुन्दरींशनैर्विबोध्यसुभाषितैर्वचनैर्वार्तयतिस्म, तस्मिन्नेवक्षणेसञ्जातकौतुका सा प्रफुल्लमानसासमभूत् । चिरकालेन सञ्जातपरिचया वधूरिव सा तेन सा हास्यविनोदान्समाचरन्ती रतिसुखमपिसुखेन भुनक्तिस्म ।। अहह ? विलोक्यतामनादिभवस्यायमभ्यासः केनात्र समादिष्टः १ जीवस्यैतादृशः स्वभावः, यतोरागद्वेषकषायाहारभयरोदन ॥७०॥ For Private And Personale Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy