SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Achanach sagan Gyaan तृतीयः प्रस्तावः। अजितसेन शीलवतीचरितम् । ॥६४॥ इत्युक्त्वा तस्मिन्कुमारे विरते सति तेजपालः प्रोवाच-महद्भाग्यमद्यास्माकमनेन निमित्तेन भवतोदर्शनं जातम् । अद्य भवता मदीयं गृहं पवित्रीक्रियताम् । आतिथ्यसत्कियां गृहीत्वा मां कृतार्थीकुरु, पश्चानिज रत्नं समादाय यथेच्छं त्वया स्वस्थानं प्रतिगन्तव्यम् । एवं महेभ्योक्तं वचनं सुगुणसिंहो नामन्यत, पुनः श्रेष्ठिना बहाग्रहेण प्रार्थितोऽपि सुगुणसिंहस्तदुक्तं वचनं नाङ्गीकृतवान् , तदा लोभाभिभूतमानसस्तेजपालस्ताम्बूलक्रमुकमिषेण सुगुणसिंह निजालयस्य तृतीयभूम्या नीत्वा पूर्वशिक्षितैः स्वकीयसेवकैः कारागृहे प्रक्षेपयामास, अधःस्थितं पूजकञ्च प्रोचिवान्-कुमारस्तुरत्नं गृहीत्वा पृष्ठद्वारेण विनिर्गत्य भवतोगृहं जग्मिवान् , त्वाञ्च समाह्वयति, तस्मात्त्वमपि सत्वरं प्रयाहि, इत्थं कपटप्रबन्धेन तावुभौप्रतार्य तेजपालः स्वयंपरमप्रमोदमनुबभूव । अथैकस्मिन्दिवसे कनकसिंहस्तन्नगराधिपतिर्निजमाया गुणसुन्दर्या हारनिर्माणाय रत्नानां गवेषणामकारयत्, सर्वेमणिकाराः स्वस्वरत्नानि गृहीत्वा समागतास्तत्र तेजपालस्य तदमून्यं रत्नं तया राझ्या | प्रसन्नीकृतम् । वणिग्वर ! ईशान्यन्यानि रत्नानि त्वयाऽऽनेतव्यामीति भूपतिस्तं तेजपालं समादिशत् । ततः स महेभ्यस्तथाविधानि रत्नानिमेलयितुमगाघे चिन्तासागरे निमनो विविधान्त्रिकल्पान्प्रकुर्वन्सुगुणसिंहस्य समीपं गत्वाऽवादीकुमारेन्द्र ! ईदृग्विधान्यपराणि रत्नानि त्वदन्तिके सन्ति ! कुमारेण भणितं मदन्तिके रत्नद्वयं विद्यते, महेम्येन तद्रत्न| युगलं कुमारपासिंगृह्य पश्चात्स जगदे-एतादृशानि रत्नानिक्कमिलन्ति ? कुमारोवदत्-रत्नद्वीपे प्रभूतानि जात्यरत्नानि विद्यन्ते । इत्थं कुमारोक्तं रत्नप्राप्तिस्थानं समाकर्ण्य क्षीणचिन्तस्तेजपालो नृपतेः सन्निधौ गत्वोवाच-भूपते ? अस्मिन्कार्ये || पाण्मासिकोऽवधिरपेक्ष्यते, नृपेण तथैव तद्वचनं प्रतिपन्नम् । ततो गृहीतनृपाज्ञस्तेजपालो रत्नद्वीपं जिगमिषुर्यावत्प्रवहण ॥६४। For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy