SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ પાઠ ૮ મો अहो अमी दुर्मदाः चक्रि-सूनवोऽस्मत्कथितं युक्तमपि न मन्वते धिग्मदम्। भगवान्सुमतिस्वामी तनोत्वभिमतानि वः। न हि सीदन्ति कुर्वन्तो देश-कालोचितां क्रियाम्। आलस्यं हि मनुष्याणां,शरीरस्थो महान् रिपुः । नास्त्युद्यम-समो बन्धुः, कृत्वा यं नावसीदति ॥ यथा धेनु-सहस्रेषु वत्सो विन्दति मातरम्। तथा पुरा-कृतं कर्म कर्तारमनुगच्छति ॥ निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां, चन्द्रश्चाण्डालवेश्मनि ।। कुलीनैः सह संपर्क, पण्डितैः सह मित्रताम् । ज्ञातिभिश्च समं मेलं, कुर्वाणो न विनश्यति ॥ में मरतनी पासे से सारं पुस्तश्रीयुं भने भाग्यु (वन्) ५९। તેણે મને તે આપ્યું નહિ. भाए।सो गुस्सो रीने (कृ) पोतानी ना मुली ७३ छे. (आविस्+कृ) भगवान महावीरे घोर तप 5 नो नाश यो. (क्षण् क्षिण) જે પોતાના ગુણો છુપાવે છે અને બીજાના ગુણો પ્રગટ કરે છે, (आविस् + कृ) ते सुननी तमे पू० से. (कृ) १. शरीरे तिष्ठति इति शरीरस्थः । २. उद्यमेन समः-उद्यमसमः । अथवा उद्यमस्य समः-उद्यमसमः । ३. धेनूनां सहस्राणि-धेनुसहस्राणि, तेषु - धेनुसहस्रेषु । ४. निस् निर् दुस् दुर् बहिस् आविस् प्रादुस् चतुर् न। र् नो कख पमने फ ५२७i, थाय छे. दुष्कृतम् । आविष्कुर्वन्ति मा शहोने मंते स्छे मेनो ५९ प्र.५1.3 नि. १ थी 14 छे. 3८
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy