SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧ લો मनोरथाय नाशंसे किं बाहो ! स्पन्दसे वृथा ? । भव हृदय ! साभिलाषं संप्रति संदेह-निर्णयो जातः । आशङ्कसे यदग्नि तदिदं 'स्पर्शक्षम रत्नम्॥ भगवन्तः ! सहध्वं तत् प्रमादाचरणं मम । सर्वंसहामहान्तो हि सदा सर्वंसहोपमा: ॥ पर्यन्तो लभ्यते भूमेः समुदस्य गिरेरपि । न कथंचिन्महीपस्य चित्तान्तः केनचित् क्वचित् ।। याचमान-जन-मानस-वृत्तेः, पूरणाय बत जन्म न यस्य । तेन भूमिरतिभारवतीयं, न दुमैन गिरिभिर्न समुदैः ।। भुमिमी परिपटोने सडन ४३ छ. (सह) सूर्य ६५ पामेछ, (उद्+इ) भने भणो (कुमुद) ३२भाय छ. (म्लै) व्यवसायि भासो व त्व२।७२।५ छे. (त्वर) पाधो ५९ पणता अग्निने वाथी (दर्शन) मागीय छे. (परा+अय्) पोतानां पाए७२वां नहिं. (श्लाघ) सूर्यना त1443 तणावमुं पाए (तोय न.) 30 छ. (उद्+क्वथ्) तमारु शरी२ (वपुस् न.) विशेष प्राशे छे. (वि+भ्राज्) साथे स्प[ २ (स्पध्) वर्धमान (स्वामिन નમસ્કાર થાઓ. १. स्पर्शाय क्षमम् = स्पर्शक्षमम् । २. सर्वं सहन्ते इति सर्वंसहाः । ५.४ साउन ३२न।२।. ३. सर्वंसहायाः उपमा येषां ते= सर्वंसहोपमाः।
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy