SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ चन्दनदासः - (स्वगतम्) चाणक्ये अकरुणे सहसा शब्दायितस्यापि जनस्य । निर्दोषस्यापि शङ्का किं पुन र्मम जातदोषस्य ॥ तस्माद्भणिता मया धनसेन-प्रमुखा निजनिवेशसंस्थिताः 'कदापि चाणक्यहतको गेहं विचाययति, तस्मादवहिता निर्वहत भर्तुरमात्यराक्षसस्य गृहजनम्, मम तावद्यद्भवति तद्भवत्विति' । शिष्यः- (उपसृत्य) उपाध्याय ! अयं श्रेष्ठी चन्दनदासः । चन्दनदासः -जयत्वार्यः । चाणक्य :- (नाट्येनावलोक्य) श्रेष्ठिन् ! स्वागतमिदमासनमास्यताम् । चन्दनदास :- (प्रणम्य) किं न जानात्यार्यः यथानुचित उपचारो हृदयस्य परिभवादप्यधिकं दुःखमुत्पादयति, तस्मादिहैवोचितायां भूमावुपविशामि । चाणक्य:- भोः श्रेष्ठिन् ! मा मैवम्, संभावितमेवेदमस्मद्विधै र्भवतस्तदुपविश्यतामासन एव । चन्दनदास:- (स्वगतम्) उपक्षिप्तमनेन दुष्टेन किमपि (प्रकाशम्) यदार्य आज्ञापयतीति । (उपविष्टः ) चाणक्य:- भोः श्रेष्ठिन् ! चन्दनदास ! अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः ? | चन्दनदास:- (स्वगतम्) अत्यादरः शङ्कनीयः, (प्रकाशम्) अथ किम्, आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या । अथ किम् अ. टा. अवहित वि. सावधान. अस्मद्विध वि. अमारा हेवु. उपक्षिप्त वि. श३ 5, उमेर्यु. निवेश पुं. स्थान. वाणिज्या स्त्री. व्यापार. २६१ शब्दायित वि. जोलावेल. संव्यवहार पुं. व्यापार. स्वगतम् मनमां. हतकवि हुष्ट. प्र + चिखेड २, मेजवj. वि+चिट, जो रवी.
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy