SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ संतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वाती सागरशुक्ति- सम्पुटगतं तज्जायते मौक्तिकम्, प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥ गुणिनः स्वगुणैरेव, सेवनीयाः किमु श्रिया । कथं फलर्द्धिवन्ध्योऽपि नानन्दयति चन्दनः ॥ समानेऽपि हि दारिद्र्ये चित्तवृत्तेरहोन्तरम् । अदत्तमिति शोचन्ते, न लब्धमिति चापरे । न ह्येके व्यसनोद्रेकेऽप्याद्रियन्ते विपर्ययम् । जहाति दह्यमानोऽपि, घनसारो न सौरभम् ॥ वाञ्छा सज्जनसङ्गमे परगुणे प्रीति गुरौ नम्रता, विद्यायां व्यसनं स्वयोषिति रति र्लोकापवादाद्भयम् । भक्तिश्चार्हति शक्तिरात्मदमने संसर्गमुक्तिः खले, यत्रैते निवसन्ति निर्मलगुणाः श्लाघ्यास्त एव क्षितौ ॥ राज्यं च सम्पदो भोगाः कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः ॥ समीहितं यन्न लभामहे वयं प्रभो ! न दोषस्तव कर्मणो मम । दिवाप्युलूको यदि नाऽवलोकते तदापराधः कथमंशुमालिनः ॥ अनुगन्तुं सतां वर्त्म, कृत्स्नं यदि न शक्यते । स्वल्पमप्यनुगन्तव्यं, मार्गस्थो नावसीदति ॥ अयस् न. लोढुं उलूक धुं. धुवs. उद्रेक पुं. विशेषप. अंशुमालिन् पुं. सूर्य. नलिनी स्त्री. प्रभसिनी स्वाति पुं. खेड नक्षत्र. ૨૬૫
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy