SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ भद्र ! अथं तं तादृशमवलोक्य चटका प्राह, भो हस्तपादसमापेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ ! कथं न कुरुषे गृहम् ?॥ एतच्छ्रुत्वा तां वानरः सकोपमाह - अधमे ! कस्मान्न त्वं मौनव्रता भवसि ? 'अहो, धाष्टर्यमस्याः अद्य मामुपहसति । सूचीमुखी दुराचारा, रण्डा पण्डितवादिनी । नाऽऽशङ्कते प्रजल्पन्ती, तत्किमेनां न हन्म्यहम्" ॥ एवं प्रलप्य तामाह-मुग्धे ! किं तव ममोपरि चिन्तया । उक्तं च वाच्यं श्रद्धासमेतस्य, पृच्छतश्च विशेषतः । प्रोक्तं श्रद्धाविहीनस्य, अरण्यरुदितोपमम् ॥ तत्किं बहुना तावत् । कुलायस्थितया तयाऽभिहितः स तावत्तां शमीमारुह्य तस्याः कुलायं शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमि - 'उपदेशो न दातव्यः' इति । ३ मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूखैः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ॥ कुलाय पुं. भाणो. खण्डशस् ञ. टूम्डे टू5डा. चटक पुं. यो. ૨૬૩ दम्पती (जाया च पतिश्च) समापेत वि. सहित. सूची स्त्री. सूर्य, सोय.
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy