SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ પાઠ ૩૬ મો स्फार वि. j, भोटं. संश्लेष पुं. सं५. क्षुल्लक पुं. पास सा. ધાતુઓ उप+नी २.१.७. मा५j, । प्लु आ. १. मा. ४j, __ पासेसxj. | j, तर. दुष् २. ४. ५२. ५२j, | वि+विस ७२वो,पणको ४२वो. षित यवं. | शिक्ष स. १. मा. शा . ध्वंस ग. १. मा. ध्वंस थवो, | सम्+पद् 1. ४. मा. प्रात નાશ પામવું. य, थj. वायो अज्ञः सुखमाराध्यः, सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं, ब्रह्मापि नरं न रञ्जयति ॥ बिभेषि यदि संसारान्मोक्षप्राप्तिं च काङ्क्षसि । तदेन्द्रियजयं कर्तुं, स्फोरय स्फारपौस्वम्॥ इत: स दैत्यः प्राप्तश्री-र्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ दिशः प्रसादयनेष तेजोभिः प्रसृतैः सदा।। नकस्यानन्दमसमं विदधाति विभाकरः ॥ "कमपि सावधव्यापारं न करोमि, अन्येन न कारयामि, सुखेन नीराग: सन् आसे" इति यस्य मनसि इयान् आग्रहः तस्य भण कियान् विवेकः ?। का हि पुंगणना तेषां येऽन्यशिक्षाविचक्षणाः । ये स्वं शिक्षयितुं दक्षा-स्तेषां पुंगणना नृणाम् ॥ बलादप्यासितो भोक्तुं न किञ्चिद् बुभुजे च सः । मां न रोचते किञ्चिदित्येकमवदन्मुहुः ॥ बुध्येत यो यथा जन्तुस्तं तथा प्रतिबोधयेत् । ૨૫૭.
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy