SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २. 3. 15 3४ मो ઘણાં નામોનો પણ થાય धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः। 5. पीठं च छत्रं च उपानच्च (एतेषां समाहारः) पीठच्छतोपानहम् । स. સમાહાર દ્વન્દ્ર નપુંસકલિંગ એકવચનમાં જ વપરાય છે. નીચેની બાબતોમાં સમાહાર જ થાય. સેનાનાં અંગ અને શુદ્રજંતુનો બહુવચનમાં સમાહાર જ થાય छ. अश्वाश्च रथाश्च अश्वरथम् । रथिकाच अश्वारोहाच रथिकाश्वारोहम् । हस्तिनश्च अश्वाश्च हस्त्यश्वम् । यूकाश्च लिक्षाश्च यूकालिक्षम् । एवं -यूकामत्कुणम् । दंशमशकम् । कीटपिपीलिकम् । सवयनमा तरतर थाय-अश्वरथौ। પ્રાણીના અંગોનો અને સૂર્ય (વાજીંત્ર)ના અંગોનો સમાહાર જ थाय छे. दन्ताश्च ओष्ठौ च दन्तौष्ठम् ।पाणी च पादौ च पाणिपादम् । कर्णनासिकम्। शिरोग्रीवम् । शङ्खच पटहश्च शङ्खपटहम् । भेरीमृदङ्गम्। નિત્ય વૈરવાળા શબ્દોનો સમાહાર જ થાય છે. अहिश्च नकुलश्च अहिनकुलम् । एवं, मार्जारमूषकम् । ब्राह्मणश्रमणम् । अश्वमहिषम् । काकोलूकम्। એકશેષ જે શબ્દોનાં વિભક્તિનાં રૂપો સરખાં થતાં હોય, તે શબ્દોમાંનો से श६४ शेष (4131)२हेछ. देवश्च देवश्च देवौ। देवश्च देवश्च देवश्च देवाः। स्वस अर्थवाणा शो साथे भ्रातृ अर्थवाणोश मने दुहित અર્થવાળા શબ્દો સાથે પુત્ર અર્થવાળો શબ્દ શેષ રહે છે. भ्राता च स्वसा च भ्रातरौ । सोदर्यश्च स्वसा च सोदयौँ । भ्राता च भगिनी च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । सुतश्च दुहिता च सुतौ । पुत्रश्च सुता च पुत्रौ। ૨૩૯ ४. ५.
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy