SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ પાઠ ૩૩ મો (२) यतुयन्त नाम, हित, सुख, रक्षित मने बलि विगेरे नाम સાથે સમાસ પામે છે. गोभ्यः हितम् गोहितम् । अश्वाय घास: अश्वघासः । धर्माय नियमः धर्मनियमः । देवाय देयम् देवदेयम्। (3) यतुर्यन्त नाम, यतुथाना मर्थ (भाटे, वास्ते, सा२) wi વર્તમાન અર્થ નામ સાથે સમાસ પામે છે. पित्रे इदम् पित्रर्थं पयः । आतुराय इयम् आतुरार्था यवागूः । उदकाय अयम् उदकार्थो घटः । પંચમી તપુરુષ १६. (१) पंयभ्यन्त नाम, भय वगेरे नाम साथे समास पामे छे. वृकाद् भयम् वृकभयम्। चौराद् भीति: चौरभीतिः । भयाद् भीता भयभीता। स्थानाद् भ्रष्टः स्थानभ्रष्टः । (२) शतात् परे पर:शताः सोथी वारे, पर सहस्राः । परोलक्षाः । પષ્ઠી તપુરુષ ૧૭. કેટલાંક સિવાય ઘણાં ખરાં ષષ્ટ્રયન્ત નામ બીજા નામ સાથે સમાસ પામે છે. (१) राज्ञः पुरुषः राजपुरुषः । गवां स्वामी गोस्वामी। मम पुत्रः मत्पुत्रः । तव पुत्रः त्वत्पुत्रः । ५४। पुरुषाणामुत्तमः । मानो सभासनथाय. (२) गणधरस्य उक्तिः गणधरोक्तिः । (3) गुरूणाम् पूजक: गुरुपूजकः । गुरो:सदृशः गुरुसदृशः । भुवो भर्ता (पतिः) भूभर्ता । तीर्थस्य कर्ता तीर्थकर्ता । 5. ૧. ઉત્તરપદ પર છતાં, એકવચની યુષ્ય અને રત્નો અનુક્રમે त्वद् मने मद् माहेश थाय छे. अहमिव दृश्यते मादृशः । भा२। पो. त्वमिव दृश्यते त्वादृशः । त२॥ वो. २30
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy