SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ भए. પાઠ ૨૬ મો. महीधर पुं. पर्वत, २%81. शारद वि. श२६*तु संबंधी. राघव पुं. राम. सन्धा स्त्री. प्रतिश. वाद्य न. वात्र. सारथ्य न. सारथि५j. विद्याधर पुं. विद्याधर भास. | सौमित्रि पुं. सुमित्रानो पुत्रविप्लव पुं. नाश. व्याध पुं. शिरी. | स्यन्दन पुं. २५. વાક્યો अथ रामः ससौमित्रिः ,सुग्रीवाद्यैर्वृतो भटैः। लङ्काविजय-यात्रायै प्रतस्थे गगनाध्वना ॥ महाविद्याधराधीशा: कोटिशोऽन्येऽपि तत्क्षणम् । चेलू रामं समावृत्य स्वसैन्यैश्छन्नदिङ्मुखाः ।। विद्याधरैराहतानि यात्रातुर्याण्यनेकशः। नादैरत्यन्तगम्भीर बिभराञ्चक्रुरम्बरम्॥ विमानैः स्यन्दनैरश्वैर्गजैरन्यैश्च वाहनैः। खे जग्मुः खेचराः स्वामिकार्यसिद्धावहंयवः ॥ उपर्युदन्वतो गच्छन् ससैन्यो राघवः क्षणात्। वेलन्धरपुरं प्राप वेलन्धर-महीधरे।। समुद्र-सेतू राजानौ समुद्राविव दुर्धरौ । तत्र रामाग्रसैन्येनारेभाते यो मुद्धतौ ॥ तेषां चतुर्णां चतस्रः पुत्र्यो यूयं भविष्यथ । मर्त्यत्वमीयुषा भावी तत्र वोऽनेन सङ्गमः॥ विपेदाने तु मणके श्रीशय्यम्भवसूरयः । अवर्षन् नयनैरश्रुजलं शारदमेघवत्।। चत्वारो वणिजस्तस्मिन्पुरे सवयसोऽभवन् । उद्यानद्रुमवद् वृद्धि जग्मिवांसःसहैव हि ॥ १. समानं वय : येषाम् ते सवयसः । ૧૭૬
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy