SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૬ મો પાઠ ૨૬ મો પરોક્ષ ભૂતકાળ ચાલુ १. पवित् परोक्षामने सेट थ (थव् ) ५२ ७i (૧) આદિમાં રહેલા વ્યંજનનો આદેશ (ફેરફાર) થતો ન હોય તેવા ધાતુના, બે અસંયુક્ત વ્યંજનની મધ્યમાં રહેલા સ્વર મ નો ए थाय छ भने द्विरुति यती नथी. पेचुः । पेचिथ । नेमुः नेमिथ । विरुद्ध पला-बभणतुः । ततक्षिथ । दिदिवतुः । पपक्थ । पच, पपच, पपाच पेचिव पेचिम पेचिथ, पपक्थ पेचथुः पेच पपाच पेचतुः पेचुः नश्, ननश, ननाश नेशिव नेशिम 'नेशिथ नेशथुः नेश नेशतुः नेशुः __(२) तृ, त्रप् फल् भने भज् मा पातुमोना स्वरनी ए थाय छ भने द्विरुति यता नथी. तृ+उस्-41. २५ नि. १२ (१) था नामि स्वरनो गुए. त+उस्-ते+उस् = तेरुः । तेरिथ । त्रेपे । फेलुः । फेलिथ । भेजुः । भेजिथ । ततर, ततार तेरिव तेरिम बभज, बभाज भेजिव भेजिम तेरिथ तेरथुः तेर भेजिथ, बभक्थ भेजथुः भेज ततार तेरतुः तेरुः बभाज भेजतुः भेजुः ૧. વેર્ ધાતુઓને અન્ય વ્યાકરણના મતે વિકલ્પ રૂ થાય છે. नेशिव नेश्व । नेशिम नेश्म । नेशिथ ननंष्ठ । ५. १८ नि. १3 ननाश ૧૬૮
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy