SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૪ મો लुलव,-लाव लुलुविव लुलुविम लुलुवे लुलुविवहे लुलुविमहे लुलविथ लुलुवथुः लुलुव लुलुविषे लुलुवाथे लुलुविवे,ध्वे लुलाव लुलुवतुः लुलुवुः लुलुवे लुलुवाते लुलुविरे ८. सृज् पातुथी, दृश् पातुथी, स्कृ (स् पूर्व कृ) पातुथी, તેમજ સ્વરાન્ત અનિટુ ધાતુઓથી અને જેમાં છે એવા અનિદ્ धातुमोथी, थ नी पूर्व विधे इ (इट्) थाय छे. सृज्-सस्रष्ठ (प. १८. नि. १५) सजिथ । दृश्-दद्रष्ठ । ददर्शिथ । स्कृ-सञ्चस्कर्थ, सञ्चस्करिथ । निनेथ, निनयिथ । त्यज्तत्यक्थ, तत्यजिथ । स-ससक्थ, ससञ्जिथ। ૯. હૃસ્વ 28 કારાન્ત અનિટુ ધાતુઓથી થ ની પૂર્વે ડું થતી नथी. ह-जहर्थ। १०. ऋ, वृ, व्ये, भने अद् धातुथी थ नी पूर्व इ थाय छे. आरिथ । ववरिथ । संविव्ययिथ' । आदिथ । नी निनय, निनाय निन्यिव निन्यिम निन्ये निन्यिवहे निन्यिमहे निनेथ, निनयिथ निन्यथुः निन्य निन्यिषे निन्याथे निन्यिवे,ध्वे निनाय निन्यतुः निन्युः निन्ये निन्याते निन्यिरे सज सृज् ससर्ज ससृजिव ससृजिम ददर्श ददृशिव ददृशिम सस्रष्ठ, ससजिथ ससृजथुः ससृज दद्रष्ठ, ददर्शिथ ददृशथुः ददृश ससर्ज ससृजतुः ससृजुः ददर्श ददृशतुः ददृशुः ૧.અનિ એટલે તૃપ્રત્યય પર છતાં નિત્ય અનિટુ હોયતે. એટલે કે, સેટુ અનિટૂ વ્યવસ્થાથી બતાવેલા અનિટુ હોય તે. २.पा. २६. नि. ४ भने ५. अ दृश् ૧૫૮
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy