SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ પાઠ ૨૩ મો बत अव्य. निश्चे. भवन न. ५२. मर्त्य पु. भास. युग्म न. होऽj. युत वि. युत, साहित. वास पुं. २४४९. विश्रत वि. प्रसिद्ध स्वाहा अव्य. मंत्राक्षर, દેવતાને ખુશ કરવાના मर्थमा छ. जल्प ग.१.५२.हे. વાક્યો विनयेन विद्या ग्राह्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थं नैव कारणम् ॥ प्रथमे वयसि ग्राह्या विद्या सर्वात्मना बधैः। धनार्जनं द्वितीये तृतीये धर्मसङ्ग्रहः ॥ सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । सकृत्कन्या: प्रदीयन्ते त्रीण्येतानि सकृत्सकृत् ॥ द्वात्रिंशल्लक्षणो मर्यो विनायु नैव शस्यते । सरोवरं विना नीरं पुष्पं परिमलं विना ॥ द्वितीयस्यास्तृतीयाया नृपकीर्तेरमर्षणः । जगत्यस्मिन् द्वितीयस्मिंस्तृतीये चैष विश्रुतः ॥ देहीति वचनं श्रुत्वा देहस्थाः पञ्च देवताः । नश्यन्ति तत्क्षणादेव श्रीहीधीतिकीर्तयः॥ सकृद् द्विस्त्रिश्चतुः पञ्चकृत्वो वागः सहेन्महान् । आरोग्यं प्रथमं द्वितीयकमिदं लक्ष्मीस्तृतीयं यशः, तुर्य स्त्री पतिचित्तगा च विनयी पुत्रस्तथा पञ्चमम्। षष्ठं भूपतिसौम्यदृष्टिरतुला वासोऽभयः सप्तमं, सप्तैतानि सुखानि यस्य भवने धर्मप्रभावः स्फुटम् ।। पालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत्। प्राप्ते तु षोडशे वर्षे पुत्रं मित्रमिवाचरेत् ॥ ૧૫
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy