SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૮ મો परंतावन्न मोक्षं लप्स्यते यावद्विषयेभ्यो न दूरात् । इभा-ऽश्व-रथाऽऽकुलं पुरद्धारं वीक्ष्य सोऽचिन्तयत् 'चेत् अनयैव पुर-द्वारा प्रवेशाय प्रतीक्षिष्ये तत्कालातिक्रमो भविष्यति'। मम शोकः कथं शममेष्यति । सत्यं वस्त्वाख्याहि नो चेच्छेत्स्यामि ते मौलिं, न हत्या दुष्ट-निग्रहे। भविष्यदुर्भिक्षं ज्ञात्वा सर्वे देशान्तरं गताः, स देशो यत्र जीव्यते। समित्रोऽद्य भोक्ष्येऽहं तद्दिव्यां रसवती कुरु। परलोक-सुखं धर्म नोपेक्षिष्ये मनागपि। न मां कोप्युत्पथं नेतुमीश्वरः, तत्परलोक-सुखावहं पन्थानं न हास्यामि। मलयकेतुः-आर्य ! अस्ति कश्चिद्यः कुसुमपुरं प्रति गच्छति, तत आगच्छति वा। राक्षस:-अवसितमिदानीं गतागत - प्रयोजनम् , अल्पैरहोभिर्वयमेव तत्र गन्तारः। हा ! हा ! हा ! वीर ! किं कृतम् ! यदस्मिन्नवसरेऽहं दूरे कृतः, किं बालवत्तवाञ्चलेऽलगिष्यम् ? किं वा केवलभागममार्गयिष्यम् ? किं मुक्तौ सङ्कीर्णमभविष्यत् ? किं वा तव १. (१) 'दू२' भने 'न' मेवा अथवा शोथी द्वितीया તૃતીયા, પંચમી અને સપ્તમી એકવચન થાય છે પણ નામના વિશેષણ तरी १५२राय - होय तो. (२) नाथी 'दूर' : 'न ' होय तेने પંચમી કે ષષ્ઠી વિભક્તિ થાય છે. दूरं दूरेण दूराद् दूरे वा ग्रामाद् ग्रामस्य वा वसति । अन्तिकम् अन्तिकेन अन्तिकाद् अन्तिके वा ग्रामाद् ग्रामस्य वा वसति । ૧૧૭
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy