SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ પાઠ ૧૬ મો स् अम् आ (सि) (टा) ए (ङे) अस् (डसि) "" (डस्) (ङि) પ્રકરણ ૨ જું અનિયમિત નામોનાં રૂપો પાઠ ૧૬ મો સ્વરાન્ત નામોના રૂપો વિભક્તિના પ્રત્યયો औ "" भ्याम् " "" ओस् अस् (जस्) (शस्) " भिस् भ्यस् "" आम् सु (सुप्) प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी સર્વનામ १. पूर्व पर अवर दक्षिण उत्तर अपर अधर स्व तथा अन्तर जा नव सर्वनाभोथी इ स्मात् अने स्मिन् विडल्ये थाय छे. पूर्वे पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । હ્યૂસ્વ ફેંકારાન્ત નામો २. सखि शब्६थी पर रहेस स् (प्र. जे. व.) नो आ (डा) थाय छे. सखा । 3. सखि शब्६ना इ नो, *शेष छुट् प्रत्ययो पर छतां ऐ थाय छे. सखायौ २ । सखायः । सखायम् । ४. सखि जने पति शब्द भ्यारे खेडला छूटा वपरायछे, (१) इ (स. ओ. व.) नो औ थाय छे. सख्यौ । पत्यौ । * શેષ ઘુટ્ એટલે સંબોધન એકવચન સિવાયના ઘુટ્. 63 त्यारे -
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy