SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ बिभेषि પાઠ ૧૪ મો ૧૪. વ્યંજનથી શરૂ થતાં અવિત્ શિત્ પ્રત્યયો પર છતાં, भी पातुनाई नो विप स्व इ थाय छे. बिभित:-बिभीतः । ૧૫. સ્વરાદિ પ્રત્યય પર છતાં અનેકસ્વરી ધાતુના રૂ વર્ણનો થાય છે. भी+अति-बिभी+अति = बिभ्यति । बिभेमि बिभिव:-बिभीवः बिभिम:-बिभीमः बिभिथ:-बिभीथः लिभिथ - बिभीथ बिभेति बिभित:-बिभीत: बिभ्यति अबिभयम् अबिभिव-अबिभीव अबिभिम-अबिभीम अबिभेः अबिभितम्-अबिभीतम् अबिभित-अबिभीत अबिभेत् अबिभिताम्-अबिभीताम् अबिभयुः बिभियात्-बिभीयात् बिभियाताम्-बिभीयाताम् बिभियु:-बिभीयुः बिभयानि बिभयाव बिभयाम बिभिहि-बिभीहि बिभितम्-बिभीतम् बिभित-बिभीत बिभिताम्-बिभीताम् बिभ्यतु ૧૬. દ્વિત્વ થયા પછી જે પૂર્વ ધાતુ, તેના અનાદિ વ્યંજનનો सो५ थाय छे. ही+ति-हीही+ति-हीही+ति = जिहेति। ૧૭. સંયુક્ત વ્યંજનની પછી આવેલા ધાતુના ડું વર્ણ અને ૩ વર્ણનો, સ્વરાદિ પ્રત્યય પર છતાં, અનુક્રમે રૂછ્યું અને ૩ત્ થાય છે. ही+अति-जिही+अति = जिहियति । (नि. १५ नो वाह) जिहेमि जिहीव: जिहीमः अजिह्वयम् अजिहीव अजिहीम जिहेषि जिहीथः जिहीथ अजिहे: अजिहीतम् अजिहीत जिहेति जिहीतः जिहियति अजिहेत् अजिहीताम् अजिहयुः १. मा पानी नि. ६. तथा ५. १२. नि. ५. बिभेतु 9८
SR No.008491
Book TitleHaim Sanskrit Praveshika 2
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy