SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आरान्त (आप्प्रत्ययान्त) स्त्रीलिंगनाम अयोध्या ते नामनी नगरी । बाला उन्या, सोग વન્ય દીકરી, નહિ પરણાવેલી વર્ષની સ્ત્રી છોકરી मथुरा ते नामनी नगरी कला : महिला स्त्री क्रीडा 8131, २मत माला भाणा गङ्गा ते नामनी नही यमुना ते नामनी नही जिह्वा म लता वेसी दया या सरला ते नामनी बाई पाठशाला पाठशाणा | क्षमा क्षमा, शila સંસ્કૃત વાક્યો तव कन्ये अयोध्याया मार्ग पृच्छतः । यमुनाया जलं कृष्णं, गङ्गायाः श्वेतम् । पूज्येभ्य आचार्येभ्यस्ता बाला नमन्ति । मथुरायां शोभने पाठशाले वर्तेते। तयोः पाठशालयोश्छात्राः पठन्ति । यथा लतया वृक्षस्तथा क्षमया श्रमणः शोभते । ता बाला मालायै पुष्पाणि नयन्ति । गङ्गायां सरला मञ्जुला सीता च क्रीडन्ति । हे सीते ! तव कन्ये देवमर्चतः । हे महिलाः ! यूयं कथं गृहं न रक्षथ ? चिन्ता शरीरं दहति, क्षमा च पुष्यति । सा बाला यमुनां गच्छति । क्षमा वीरस्य भूषणम् ।
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy