SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तद्- (पु.) सः तौ ते १ तम् तौ तान् २ (न.) तद्-त् ते तानि १ तद्-त् ते तानि २ સર્વનામ વિશેષણ अस्मद् एं कुशल दुशण, होशियार युष्मद् तुं कृष्ण गुं तद् ते पूज्य पू४नीय, पू४१। योग्य પુલિંગ નામ प्रभूत पुण, घy अश्व घोडी शोभन सा३, सुं६२ महिष ५ श्वेत स३६, पोj સંસ્કૃત વાક્યો श्वेतोऽश्वो धावति । इदानीं वयं युष्माँस्त्यजामः । सोऽर्चति देवम् । नृपोऽस्मांस्त्यजति । तानहं नेच्छामि । आवामत्र न वसावः। स तं कथयति । यूयं ता इच्छथावां न । तदनं दहति । फले अहं पश्यामि । स मां भणति । महिष: कृष्णो भवति । कमले इह स्तः। स इह न तिष्ठति । मृगाश्चरन्ति । तत्र न गच्छति सः। कूर्मस्सरति । अहं धर्म न त्यजामि । स धर्मं चरति । ते गृहे पश्यामि । प्रभूतं जलमस्ति । ४२
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy