SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ त्रि वगेरे शहो गवयनमा ४ १५२राय छे. त्रयो लोकाः सन्ति सोछे. विंशति वगैरे शो विशेष तरी १५२।यछत्यारे मेंवयनमा रहेछ.विंशति घटाः वीश घडा. ५९, संध्यानाअर्थमा १५२।यछे त्यारे हो वयनमा आवे छे. घटानां विंशतिः पानी मे वीशी (घानी वीशनी संध्या). घटानां विंशती पानीले वीशी. घटानां विंशतयः घानी ५ वाशीमो. સંખ્યાવાચક નામોનાં રૂપો. १ स्त्रीलिंगभांत्रिभने चतुरूनो तिसृमने चतसृमाहेश थायछे. પ્રત્યયો પંલિંગ સ્ત્રીલિંગ નપુંસકલિંગ अस् अस् । इ | भिस् भ्यस् । भ्यस् य.पं. नाम् नाम् नाम् नं (ॐ भिस भिस् भ्यस् , चत्वारः પુલિંગ સ્ત્રીલિંગ નપુંસકલિંગ चतस्त्रः चत्वारि चतुरः चतस्त्रः चत्वारि चतुर्भिः चतसृभिः બાકીનાં चतुर्यः चतसृभ्यः | पुं-पत् चतुर्थ्यः चतसृभ्यः चतुर्णाम् चतसृणाम् चतुर्यु | चतसृषु धुद प्रत्ययो ५२ छत चतुर्न। उनो वा थाय छे. चत्वारः पु. ५. चत्वारिन.प्र.वि. ૧૬૩
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy