SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नो. ना नावमा (G नौभ्यः , नाव: लं नौ (स्त्री.) नांदेपो नावौ नावः अ.सं. नावौ नाव: नावा नौभ्याम् नौभिः नावे नौभ्याम् नाव: नौभ्याम् नौभ्यः नावोः नावाम् नावि नावोः नौषु ऋारान्त विशेषो. कर्तृ ७२ ना२ | वक्तृ वता दातृ हाता२, हानेश्वरी श्रोतृ समिनार भर्तृ पी, भाली हर्तृ ४२९१ ७२ ना२ ऋारान्त नाम औडारान्त नाम स्वसृ स्त्री. डेन । नौ स्त्री. नाव, ४६% શબ્દો अर्थ पुं. पैसो, पन | पथ्य न. हितारी ऋण न. 81, पुं. मूल न. भूण, २९० दारिद्र्य न. रिद्र५j. | लुब्ध (लुभ्+त)ोलीमो ननु म. निश्चे श्रेयस् न. या वि + सृज् 1. ६. ५. विसईन २j, मापy. સંસ્કૃત વાક્યો लुब्धो न विसृजत्यर्थं, नरो दारिद्रयशङ्कया। दाता तु विसृजत्यर्थं, तयैव ननु शङ्कया ॥ धर्मार्थकाममोक्षाणा-मारोग्यं मूलमुत्तमम् । रोगास्तस्याऽपहर्तारः, श्रेयसो जीवितस्य च ॥ ऋणकर्ता पिता शत्रुः, पुत्रः शत्रुरपण्डितः ।। अप्रियस्य च पथ्यस्य, वक्ता श्रोता च दुर्लभः ॥ ૧૬૧
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy