SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ नाम् प्रत्यय ५२ छतां न शनी ऋविल्पेही थाय छे. नृणाम्, नृणाम्। दुहित (स्त्री.) नi ३५ो द्वितीया बहुवयनमा दुहितः બાકી પિતૃ પ્રમાણે કારાન્ત નામો जामातृ पुं. ४माई. न पुं. न२, पुरुष. दुहित स्त्री. वारी. पितृ पुं. पिता. देव पुं. हिय२. भ्रातृ पुं. मा. ननान्दृ स्त्री. नह. | मातृ स्त्री. भाता, भा. શબ્દો अधमाधम (अधमेषु अधमः) | पिशाच पुं. भूत અધમમાં અધમ भाग्य न. नशील ख्यात वि. प्रसिद्ध. मातुल पुं. भाभो. जयिन् वि. ४यवाj. यदिवा भ. अथवा. पितरौ (माता च पिता च) | शरण न. श२९१, ५२. માતા-પિતા ज्ञाति पुं. १४न. | आत्मन् पुं. मात्मा, पोते. સંસ્કૃત વાક્યો सत्या वा यदिवा मिथ्या प्रसिद्धिर्जयिनी नृणाम् । श्वश्रूदुःखे दुहितॄणां शरणं शरणं पितुः । रेरे चित्त ! कथं भ्रातः ! प्रधावसि पिशाचवत् । उत्तमा आत्मनः ख्याताः, पितुः ख्याताश्च मध्यमाः । अधमा मातुलाख्याताः, श्वशुराच्चाऽधमाधमाः ॥ सुहृदो ज्ञातयः पुत्रा, भ्रातरः पितरावपि । प्रतिकूलेषु भाग्येषु, त्यजन्ति स्वजनं खलु ॥ ૧૯
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy