SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ૧ ૨ ૧ પાઠ ૪૮ મો. વ્યંજનાંત નામો अस् संतवाणां नाभो शब्दने अंते रहेला अस्' नो अस्वर, पुंलिंग जने स्त्रीલિંગના પ્રથમા એકવચનમાં દીર્ઘ થાય છે, પણ સંબોધનમાં द्दीर्घ थतो नथी. चन्द्रमाः प्र. जे. व. चन्द्रमस् (पुं.) नां ३५ो चन्द्रमाः चन्द्रमसम् चन्द्रमसा चन्द्रमसे चन्द्रमसः चन्द्रमसः चन्द्रमसि चन्द्रमः चन्द्रमसौ चन्द्रमसः चन्द्रमसौ चन्द्रमसः चन्द्रमोभ्याम् चन्द्रमोभिः d. चन्द्रमोभ्याम् चन्द्रमोभ्यः 4. चन्द्रमोभ्याम् चन्द्रमोभ्यः पं. चन्द्रमसोः चन्द्रमसाम् ५. चन्द्रमसोः पयः चन्द्रमः सु चन्द्रमस्सु चन्द्रमसः प्र. द्वि. चन्द्रमसौ अप्सरस् (स्त्री.) नां ३५ो पुंलिंग प्रमाणे. पयस् (न.) नां ३पो पयसी पयांसि બાકીનાં પુલિંગ પ્રમાણે. ટ્ વ્યંજનાદિ પ્રત્યય પર છતાં તેમજ પદને અંતે, ર્ અને ज् नो अनुकुभे क् जने ग् थाय छे. मुक्तः । त्यक्तः । } स. सं. u. la.zi. ભૂવગેરે (દશગણના) ધાતુઓમાંના કોઇપણ ધાતુ ઉપરથી બનેલા ધાતુરૂપ શબ્દના અંતે અત્ હોય તો તેનો અ દીર્ઘ adì al. 84}, fausuų į и. »ì. a. fqugu: 1 ૧૫૪
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy