SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ भवत् ( भवतु) स. मा५ | वारिद पुं. १२साह भूषित (भूष् + त) स्त्री. विपद् स्त्री. विपत्ति, दु:५ युक्त वि. योग्य श्रेष्ठ वि. श्रेष्ठ, भुण्य योग्य वि. योग्य, साय सिद्धसेन पुं. ते नामाना में राशि पुं. समूड, ढगलो | मावि, महान् नायार्य સંસ્કૃત વાક્યો न धर्मात् परमं मित्रम्। भवतोऽयं प्रासादः, रमणीयदर्शनः खलु । भवद्भ्यः स्वस्ति भवतु !। देवि ! भवत्याः कल्याणं स्तात् । भवति गतवति, अस्माकं मरणमेव शरणम् । बाला उद्यानात्पुष्णाणि देवालयं नीतवत्यः । गुणेन स्पृहणीयः स्यान्न रूपेण दुर्जनः । अ-नायके न वस्तव्यं, न वसेद् बहुनायके। अजात-मृत-मूर्खाणां वरमाद्यौ न चान्तिमः । कन्या ह्यवश्यं दातव्या। यस्मिन्कुले यः पुरुषः प्रधानः, सदैव यत्नेन स रक्षणीयः । यस्योदयः स वन्द्यो, यथा हीन्दु र्यथा रविः । सेव्यस्य सेवावसरः पुण्येनैव हि लभ्यते । पुष्पेषु चम्पा नगरीषु लङ्का, नदीषु गङ्गा, च नृपेषु रामः । चिन्तनीया हि विपदामादावेव प्रतिक्रिया। न कूप-खननं युक्तं, प्रदीप्ते वह्निना गृहे ॥ दुर्जनः परिहर्तव्यो, विद्ययाऽलंकृतोऽपि सन् । मणिना भूषितः सर्पः, किमसौ न भयंकरः ? ॥ त्याग एको गुणः श्लाघ्यः, किमन्यै र्गुण-राशिभिः । त्यागाज्जगति पूज्यन्ते, नूनं वारिद-पादपाः ।। ૧૪
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy