SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ वनस्य समीपम् = उपवनम् बननी सभी५ रथस्य पश्चात् = अनुरथम् रथनी पा७ મકારાન્તઅવ્યયીભાવસમાસનાવિભક્તિનાપંચમીસિવાયના प्रत्ययोनो अम्माहेशथायछ. उपवनम्।पंयमीमां उपवनात्। ધાતુઓ रुष् . ४. ५. रोष ४२वो, गुस्सो ४२वो. लुप् ॥. ४. ५. दोपाधू, मुंआ४j. विद् 1. ४. मा. विद्यमान हो, हो. શબ્દો अन्त पुं. मंत, छ | मत्त (मद् + त) अम्बर न. 45, 5५९ रासभ पुं. गधेडो इव स.g, तुम रुष्ट (रुष् + त) एकदा म. मेवपत लुप्त (लुप् + त) कुटुम्बक न. कुंटुंब वसुधा स्त्री. पृथ्वी चरित न. स्वभाव, वर्तन वसुन्धरा स्त्री. पृथ्वी तुष्ट (तुष् + त) वह्नि पुं. मग्नि द्रष्टम् (दृश् + तुम्) विघ्न पुं. विन, संतराय पत्तन न. पाट!, भोटुं शडे२।। वीत वि. गयेj प्रसाद पुं. भवानी क्षम वि. समर्थ સંસ્કૃત વાક્યો बहुरत्ना वसुन्धरा । वैराग्यमेवाभयम्। राम-रावणयोर्युद्धं राम-रावणयोरिव । अशोकोऽहं सशोकां त्वां द्रष्टुं न क्षमः । उदारचरितानां तु वसुधैव कुटुम्बकम् । बहुविघ्नो मुहूर्तोऽयं । १39
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy