SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત વાક્યો विनये शिष्य-परीक्षा। अ-मोघं देव-दर्शनम्। परोपकारः पुण्याय पापाय पर-पीडनम् । क्रोधो मूलमनर्थानां क्रोधः संसार-बन्धनम् । स्वप्नेऽपि न स्व-देहस्य सुखं वाञ्छन्ति साधवः । हंसः शुक्लो बकः शुक्लः को भेदो बक-हंसयोः । नीर-क्षीर-विभागे तु हंसो हंसो बको बकः ॥ विदेशेषु धनं विद्या, व्यसनेषु धनं मतिः । पर-लोके धनं विद्या, व्यसनेषु धनं मतिः ॥ काक आह्वयते काकान् याचको न तु याचकान्। काक-याचकयो मध्ये वरं काको न याचकः ॥ ययोरेव समं वित्तं ययोरेव समं कुलम् । तयो मैत्री विवाहश्च नोत्तमाधमयोः पुनः ।। अनभ्यासे विषं विद्या अ-जीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् ॥ मूलं भुजङ्गैः शिखरं प्लवङ्गैः शाखा विहङ्गैः कुसुमं च भृङ्गैः। श्रितं सदा चन्दन-पादपस्य, परोपकाराय सतां विभूतयः ।। | ગુજરાતી વાક્યો ઉત્તમ માણસો ધર્મને છોડતા નથી. નદીને કાંઠે ઝાડો હોય છે. ઘરના દ્વારમાં તે ઉભો છે. દેવ અને ગુરુ પૂજય છે. હાથી ઘોડા અને બળદો પાણી પીને ગયા. પંડિતોની સભા વચ્ચે, પંડિત ન હોય તેમણે, મૌન ભજવું. સુખ અને દુઃખ આવે છે અને જાય છે. ૧૩૫
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy