SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ भाष्- भाषेय भाषेवहि भाषेमहि भाषेथाः भाषेयाथाम् भाषेध्वम् भाषेत भाषेयाताम् भाषेरन् કર્મણિ રૂપો नम् - नम्येय नम्येवहि नम्येमहि नम्येथाः नम्येयाथाम् नम्येध्वम् नम्येत नम्येयाताम् नम्येरन् भाष् - भाष्येय भाष्येवहि भाष्येमहि भाष्येथाः भाष्येयाथाम् भाष्येध्वम् भाष्येत भाष्येयाताम् भाष्येरन् ૧ વિધિ-અર્થ (વિધ્યર્થ) તેમજ બીજા કેટલાક અર્થો જણાવવા ધાતુને સપ્તમી વિભક્તિના પ્રત્યય લગાડાય છે. વિધિ- ક્રિયા કરવામાં પ્રેરણા કરવી, ક્રિયા કરવા કહેવું, 6पटेश मावो,त. जना धर्ममाचरेयुः। માણસોએ ધર્મ કરવો જોઈએ. માણસો ધર્મ કરે. संप्रश्न- नि[२१ माटे प्रश्न ४२वो-विया२ ४२वी, ते. किं भो ! व्याकरणं शिक्षेयोत सिद्धान्तम् । અરે ! શું હું વ્યાકરણ ભણે? કે સિદ્ધાન્ત ભણું? प्रार्थन- प्रार्थना ४२वी, ७७ तावी, मा पतापी, ते. गुरो ! व्याकरणं पठेयम् । डे गुरु ! ९ व्या४२५ मj. ૧૨૩
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy