SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अमुम् अमुना xअदस् न ३५ो असौ अमू अमी अमू अमून् अमूभ्याम् अमीभिः* अमुष्मै अमूभ्याम् अमीभ्यः अमुष्मात् अमूभ्याम् अमीभ्यः अमुष्य अमुयोः अमीषाम् अमुष्मिन् अमुयोः अमीषु + इदम् नां३५ो अयम् इमौ इमे इमम् इमौ इमान् अनेन आभ्याम् एभि:* अदस् नो अम ३२वो भने तेनां सर्व प्रभाग ३५ो ७२i, ત્યાર બાદ પછીના હૃસ્વસ્વરનો હ્રસ્વ ૩અને દીર્ધસ્વર નો દીર્ઘ કરવો પણ બહુવચનમાં પછી જયાં હોય ત્યાં દીર્ઘ કરવો. પ્રથમ અને તૃતીયા એકવચન અનુક્રમે असौ भने अमुना थाय छे. ★ तृतीया बहुवयनमा भिस् नो ऐस् माहेश यतो नथी. ५. २४. नि. २ थी ए ७२री पछी ई ४२वो. इदम् नो इम ७२वो, तृतीयाविमतिथी भासने अ ७२वो, તૃતીયા એકવચન અને ષષ્ઠી સપ્તમી દ્વિવચનમાં મન કરવો भने तेनां सर्व प्रमा३५ो ४२वां. प्रथमा सेउवयन अयम् थाय छे. 60
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy