SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ૧ કર્મણિ अभाष्यावहि अभाष्येथाम् अभाष्येताम् 3 अभाष्ये अभाष्यामहि अभाष्यथाः अभाष्यध्वम् अभाष्यत अभाष्यन्त (अ) त वर्ग भ्यारे श् े च वर्ग साथै भेडाय छे त्यारे तेने हेडाएो तेने भणतो च वर्ग भूाय छे, खेटले त्, थ् द्, ध् अनेन् ने ठेागे अनुम्भे च् छ् ज् झ् ञनेञ् भूडाय छे. अरक्षत् + शीलम् = अरक्षच्शीलम् । नृपान् + जयति = नृपाञ्जयति । आगच्छद् + जनः = आगच्छज्जनः । (आ) त वर्ग भ्यारे ष्टवर्ग साथै भेडाय छे, त्यारे तेने ઠેકાણે તેને મળતો ટ વર્ગ મૂકાય છે. उद् + डयते = उड्डयते । अपश्यन् + डिम्भम् = अपश्यण्डिम्भम् । ર સ્ પર છતાં પદને અંતે રહેલા 7 વર્ગને ઠેકાણે સ્થાય છે, પણ મૈંને ઠેકાણે અનુનાસિક Ō થાય છે. वृक्षाद् + लता पतति = वृक्षाल्लता पतति । वृक्षान् + लता आरोहन्ति = वृक्षाल्लता आरोहन्ति । પદને અંતે રહેલા પ્રથમ અક્ષરની પછી શુ આવે અને જૂની પછી ટૂ સિવાયનો વર્ણ હોય તો શ્ નો વિકલ્પે થાય छे. अरक्षच्छीलम् । अरक्षच्शीलम् । ЭЧ
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy