SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अज्ञान न खज्ञान. अपि २. पा શબ્દો कारागृह न. पा. कुमारपाल पुं. भारपास મહારાજા तदा . त्यारे . दिवस पुं. हिवस धनपाल पुं. धनपाल अवि. धारा स्त्री. धारानगरी नरक पुं. नरस्थान. पण्डित पुं. पंडि पुरा अ. पां. भूपाल पुं. राम, भोजपुं. लोभ. युधिष्ठिर पुं. युधिष्ठिर. व्याकरण न व्याड२ए शत्रुञ्जय पुं. शत्रुभयगिरि . सभा स्त्री. सभा, येरी सिद्धराज पुं. सिद्धरा स्तेन पुं. थोर. स्वर्ग पुं. स्वर्ग, हेवलोऽ ह्यस्. गडाले. સંસ્કૃત વાક્યો अकथयदाचार्यः शिष्येभ्यो धर्मम् । अजयत्सिद्धराजः सौराष्ट्रान् । अवसन्निह पुरा छात्राः । कारागृहात्स्तेना अनश्यन् । ह्योऽत्र व्याघ्रमपश्यम् । अयोध्यायां चिरमवसाम । प्राविशद्युधिष्ठिरो नगरम् । नृपो ब्राह्मणेभ्यः प्रभूतं धनमयच्छत् । प्रभूता ब्राह्मणा आसन् । रतिलालो मया सह शत्रुञ्जयमारोहत् । अनिलकुमार ! निशायां चौरास्तव धनमचोरयन् ! हे देवदत्त ! त्वं क्वागच्छः ? अहमयोध्यायामगच्छम् । 93
SR No.008490
Book TitleHaim Sanskrit Praveshika 1
Original Sutra AuthorN/A
AuthorShivlal N Shah
PublisherBhadrankar Prakashan
Publication Year2004
Total Pages273
LanguageGujarati
ClassificationBook_Gujarati & Grammar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy