SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ૨૧૯ વાસ્તુશાસ્ત્ર પ્રકરણ ૪થા નું અનુસંધાન ૨૦ નગરનાં નામ माहेंद्र चतुरखमायातपुरं तत् सर्वतोभद्रकं । वृत्तं सिंह विलोकनं निगदित्तं वृत्तायतं वारुणं ।। नंदाख्यं च विमुक्तकोणमथनं दावतकं स्वस्तिका । कारंस्याद्यवबजयं तमपिताद्विव्यंगिरेमस्तके ॥५२० ॥ पुष्पं चाष्टदलोपमं च पुरुषाकारं पुरं पौरुषं । स्नाहंकुक्षिषु भूधरस्य कथितं दंडाभिदैर्घ्यकं ॥ शकं पाक सरितः परत्र कमलं याम्ये नदी धार्मिकं । द्वाभ्यां चैव महाजयंच धनदाशायां नदी सौम्यकं ॥५२१॥ माकारैकयुतं श्रियाख्य नगरं द्वाभ्यां रिपुघ्नं पुरं । त्वष्टा थकथयंति स्वस्ति कमिति प्रोक्ता गुणा विंशतिः॥ भूपानां सुखदाय शोथ फलदाः कीर्ति प्रतापोद्भवाः । लोकानां च निवासतो विरचिताःप्राक्शंभु नेमेगुणाः॥५२२॥ ચાર નગરનું નામ “માહેદ્ર” ૧ લંબાઈ સાથે योग होयते "सर्वतोभद्र" २, जोहाय ते "सिह" 3, १५ "वा३" ४, पाली भुवाणु "न" ५, સાથીઆના આકારે “નંદાવર્તક” ૬, જવના આકારે જયંત” ૭, પર્વતના મસ્તક ઉપર જે નગર હાય તે "हिष्य" ८, नाम छ. ५२० "Aho Shrutgyanam"
SR No.008475
Book TitleBruhad Shilpashastra Part 3
Original Sutra AuthorN/A
AuthorJagannath Ambaram
PublisherJagannath Ambaram
Publication Year1936
Total Pages260
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy