SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७४ दिक्पाल: क्षेत्रपालश्च गणेश चंडिका तथा। णतेषां विधिवत्पुजा क्रत्वाकर्म समारभेत् ॥१४२।। मथ-पाण, क्षेत्राण, गशुपति, यदि वगेरे દેવાની વિધિ પ્રમાણે પૂજા કરીને વાસ્તુ કમને આરંભ કરે. ૧૪૨ વાસ્તુ કઈ ચીજને કરવે. मणि सुवर्ण रौप्येणविद्रुमेण फलेनवा। चतु षष्टि पदोवास्तु लिखे द्वापि शतांसकै ।।१४३॥ पिष्टे नवाक्षतैः शुध्वैः ततो वास्तुं समर्चयेत् । पूर्वोक्ते न विधानेन बलिपूष्पादि पूजयेत् ॥१४४॥ मथ-मी, सुवायु, ३५, ५२ai, ३१, सोट, ચિખા વગેરેમાંની કઈ પણ વસ્તુથી ચેસઠ અથવા સો પદને વાસ્તુ આગળ જણાવ્યા પ્રમાણે વિધિ કરી વાસ્તુનું પૂજન પૂષ્પ વગેરેથી કરવું. ૧૪૩-૧૪૪ વાસ્તુ દેવ ઉપર રહેલા દેવાની સંખ્યા ईशस्तु पर्जन्य जयेंद्र सूर्याः सत्यो भृशाकाशकएव पूर्वे । वह्निश्च पूषावि तथा भिधानो गृहेक्षतः प्रेतपतिःक्रमेण ॥१४॥ गंधर्व भृगौ मृग पितृसंज्ञौ द्वारस्थ सुग्रीव कपुष्पदंता । जलाधिनाथोप्यसुरश्चशेषः सपापय क्ष्मा पिचरोग नागौ ॥ मुख्यश्चभल्लाट कुबेर शैलास्तथैव बांधेद्य दितिदितिश्च । द्वात्रिशं देवं क्रम तोचनी यास्त्रयो दशैव त्रिदशाश्चमध्ये ॥१४६॥ "Aho Shrutgyanam"
SR No.008473
Book TitleBruhad Shilpashastra Part 1
Original Sutra AuthorN/A
AuthorJagannath Ambaram
PublisherJagannath Ambaram
Publication Year1931
Total Pages258
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy