SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०3 વિવેકવિલાસ, આઠમો ઉલ્લાસ. न पश्यत्सर्वदादित्य, ग्रहणं चार्कसोमयोः॥ नेक्षेताम्भो महाकूपे, संध्यायां गगनं तथा ॥ ३३४ ॥ અર્થ–સર્વકાળ સૂર્ય તરફ ન જોવું. તથા સૂર્યનું અને ચંદ્રનું ગ્રહણ, मोटवानी सं२ २j तथा सध्याने सभये माशन. (33४) मैथुनं मृगयां नमां, स्त्रियं प्रकटयौवनाम् ॥ पशुक्रीडां च कन्यानां, योनिं नालोकयेन्नरः॥३३५॥ અર્થ-ડાહ્યા પુરૂષ સ્ત્રી પુરૂષને સંભોગ, નગ્ન અવસ્થામાં રહેલી તરૂણ श्री, अन्यानी योनि मने पशुनी की। पेटमा वानां न वा. (334) न तैले न जले नास्त्रे, न मूत्रे रुधिरे नच ॥ वीक्षेत वदनं विदा-नित्थमायुस्युटिर्भवेत् ।। ३३६ ॥ અર્થ–જાણ પુરૂષ પોતાના મુખનું પ્રતિબિબ તેલમાં, જળમાં, હથિયારમાં, મૂત્રમાં તથા લોહીમાં ન જુવે. કારણકે, તેમ કરવાથી આયુષ્ય તૂટે છે. (૩૩૬) (अथ निरीक्षणप्रक्रमः।) ऋजु शुक्लं प्रसन्नस्य , रौद्रं तिर्यक् च कोपिनः ॥ सविकासं सपुण्यस्या-धोमुखं पापिनः पुनः ॥ ३३७ ॥ शून्यं व्यग्रमनस्कस्य , वलितं चानुरागिणः ॥ मध्यस्थं वीतरागस्य, सरलं सजनस्य च ॥ ३३८॥ असंमुखं विलक्षस्य, सविकारं तु कामिनः ॥ भ्रूभङ्गवक्रमीालो-न्तं मत्तस्य सर्वतः ॥ ३३९ ॥ जलाविलं च दीनस्य, चञ्चलं तस्करस्य च ॥ अलक्षितार्थ निद्रालो-वित्रस्तं भीस्कस्य च ॥ ३४०॥ बहवो वीक्षणस्यैवं , भेदाः कति तु दर्शिताः॥ अर्थ:--(हवे दृष्टिन। विया छे.) प्रसन्न माणुसनी दृष्टि (न४२) स२१ તથા ઉજળી, ક્રોધી માણસની ભય ઉપજાવનારી અને વાંકી, પુણ્યશાલી પુરૂષની "Aho Shrutgyanam"
SR No.008466
Book TitleVivek Vilas
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherDevidas Chhaganlalji
Publication Year
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy