SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ વિવેકવિલાસ, આઠમે ઉલ્લાસ. १८१. ( अथ बौद्धमतम् ।) बौद्धानां सुगतो देवो, विश्वं च क्षणभङ्गरम् ॥ आर्यसत्ताख्यया तत्त्व-चतुष्टयमिदं क्रमात् ॥ २६५ ॥ અર્થ–બ બુદ્ધને દેવ માને છે, અને જગને ક્ષણભંગુર તથા આર્ય સત્તા નામથી પ્રસિદ્ધ એવાં ચાર તત્ત્વ માને છે. (૨૬૫) दुःखमायतनं चैव , ततः समुदयो मतः॥ मार्गश्चैतस्य च व्याख्या, क्रमेण श्रूयतामतः ॥२६६ ॥ અર્થ–૧ દુઃખ, ૨ આયતન, 3 સમુદાય અને માર્ગ એ ચાર તત્વ જાણવાં. हमे तत्वानी व्याध्या सभे सांसजेी. (२६६) दुःखं संसारिणः स्कन्धा-स्ते च पञ्च प्रकीर्तिताः॥ विज्ञानं वेदना संज्ञा, संस्कारो रूपमेव च ॥ २६७ ॥ सर्थ:---संसारी ना ५ ते ६५ हेवाय छे. ते ७५ पाय छे. १ विज्ञान, २ वेना4, 3 संशा, ४ संर२५ने ५३५२७५.(२६७) पञ्चेन्द्रियाणि शदाद्या, विषयाः पञ्च मानसम् ॥ धर्मायतनमेतानि , द्वादशायतनानि च ॥२६८॥ અર્થ–પ પાંચ ઇંદ્રિ, ૧૦ શબ્દાદિક પાંચ વિષ, ૧૧ મન અને ૧૨ धर्भ में मार पायतन वाय छे. (२६८) - रागादीनां गणो यस्मा-त्समुदेति नृणां हृदि ॥ , आत्मात्मीयस्वभावाख्यः, स स्यात्समुदयः पुनः॥२६९॥ અર્થ આત્માત્મીય સ્વભાવ એવા નામથી પ્રસિદ્ધ જે રાગ, દ્વેષ વિગેરે વિકાર મનુષ્યના મનમાં ભેગા થાય છે, તે સમુદાય કહેવાય છે. (૨૬૯) -क्षणिकाः सर्वसंस्कारा, इति या वासना स्थिरा ॥ स मार्ग इति विज्ञेयः, स च मोक्षोभिधीयते ॥ २७॥ अर्थ:-सर्व संरक्षशि छ, सेवी ४८ वासना मार्ग .. मने ते मोक्ष ठेवाय छे. (२७०) "Aho Shrutgyanam"
SR No.008466
Book TitleVivek Vilas
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherDevidas Chhaganlalji
Publication Year
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy