SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २८ श्रीवृहद् धारणायंत्र। अध्याय ५ मंगळ: प्रणम्य परयाभक्त्या पूर्णज्ञानं हेमचंद्र सर्वज्ञ परमेश्वर सर्व संस्तुवे कलौ १ श्रीमद् वारित्रविजयं तीयकृध्धारणान्यासः नत्वा प्रेरणाऽनघं गरु पूर्णभंगो विधीयते प्रम:-- स्थापकस्य सूरेःसाधोः जिनःश्रेष्ठ इति प्रश्ने श्राद्धस्याऽस्य पुरस्य कः उत्तरोऽस्मात्प्रदीयते अत्रकोजिनःश्रेष्ठः निषिध्यत्वात् होरप्रश्रे, संघस्य, इति नविलोकनीयं इतिकेचित् न्यास:: चतुःषष्ठ्यक्षरा: सन्ति तत्तद्योन्यादिकं षटकं मिन्नराशि भ वर्गगा: साधकस्याऽत्रसंन्यसेत् ४ ततःप्रत्यक्षरं पत्रे चतुविंशतयो जिनाः स्वस्वयोन्यादिकः षटकै- लेख्यासाध्या:समासतः ५ मंगाः १५३६:-एवंलेश्याग्निसमीति साधक-जिनयो योगः चंद्रमीतास्तुभंगयः तस्मात्साध्यो विवेकिना ६ षड्वसं : योनि वर्गश्च लभ्यांको नन्ये बिबे विलोक्यंशः गणो राशिश्च नाडिका पोढाबलं गुणाधिक क्वचिदेवादतातारा भ-वेधो मध्यमः प्रोक्तः कुवरं सबलंरिपो पादवेधोऽधमाधमः उत्तरोउत्तरेरशुभै-- स्तद्योगो नैव शस्यते तस्मात्शस्तोविलोक्योसौ स्वारोपकृति-परे:
SR No.008459
Book TitleBruhad Dharana Yantra
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherCharitra Smarak Granthmala
Publication Year
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy