SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ मंगर्भ: विन्यास: जन्मनाम : - प्रसिद्धनाम : सिध्यादयः : सत्यक्षं : श्रीबृहद् धारणायंत्र । प्रणिपत्य परेशच परस्पराक्षरेश्वक' अध्याय ४ सर्वैर्द्वादशधान्यस्तं तदेव लाघवेनेन्थं ऋ ऌ ॡ विना आद्या काधानि व्यंजनानिव ऋभूस्वरौ तथात्रेय अपिलृलुस्वरौ विज्ञैः द्वादश अक्षराः एवं अभोकादिभिःकार्यो देशे दुर्गे पुरे ग्रामे स्वामीभृत्येषु भूमिषु विवाहे शुभकार्येषु जन्मनाम्नः प्रधानत्वं गृहे ग्रामे खले क्षेत्रे प्रसिद्धनाम्नः श्रेष्ठत्वं साधकात् प्रथमे साध्ये तृतीयेतु सुसिद्धः स्यात् सिद्धिः सिध्यतिकालेन सुसिद्धिस्तत्क्षणादेव साधक साध्य सिद्धये भभकं सदुष्यतें अहम् वक्रमिष्यते त्रिकभक्तं विधियते स्वरास्तु द्वादश क्रमात् चतुष्कोष्ठेषु संन्यसेत् रकारे ग्राह्यते बुधैः लकारे साध्यते सदा प्रतिकोष्ठं विनिष्ठिता योगो साधक साध्ययोः ५ औषधे मंत्रदेवयोः रिपो चैतन्निरिक्षयेत् लाभादौ ग्रहगोचरे प्रसिध्धं नाम नेक्षयेत् वाणिज्ये राजदर्शने जन्मराशिं न चिंतयेत् सिद्धिः साध्यं द्वितीयके रिपुस्तूर्ये यथाक्रमम् साध्यः सिध्यतिवानवा रिपु मूलं नि सति
SR No.008459
Book TitleBruhad Dharana Yantra
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherCharitra Smarak Granthmala
Publication Year
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy