SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीवृहद् धारणायंत्र एक नक्षत्रजातानां दंपत्योस्तुभवेद् हानिः दुष्टोन्येषु नाडीवेधो द्वादशनाडीचके तु परेषांप्रीतिरुत्तमा राशिभेदे नदोषकत् राशिभेदे तुमध्यमः पादवेधोऽधमाऽधमः ३२ योग:प्रारमध्यपश्चिमश्चंद्रे घरैकनीभिद्विकैश्चप्रेमकर: ३३ युजि : षड्वादशनवभानां लग्ने वाऽऽरेवतीनां राशयः: मेषो वृषभो मिथुनः वृश्चिको धनमकरौ कर्कः सिंहश्च कन्यका तुला कुंभोः मीनश्च राशयो ज्ञेयाः ३४ राशिस्थापना:- अश्विनी मघा मूलेभ्यः मेषसिंहधनाद्याः स्युः प्रारभ्य राशयो क्रमात सपादद्विभयोः स्खलु ३५ अदाराः : मेरे स्युः चुला वृषेश्यमता: युग्मेकघंङ छहा कर्कहीड हरौमटा कनिषुवै टोपाषणंठं मताः तौलौरात अलौनतोय धनुषःयेभाधर्फ मता भोजाखागमृगे घटेगुसद वै मीन मीन दिशाझथचा ३६ अंतरयुति राशिकूट: :-सर्वस्मात् द्विादशक नेष्टंच नमपंचम षष्टमेविषमाद्राशे __ मृत्युःसमात्तथाष्टमे ३७ मकरसकेसरी मेष युगत्या तुलहरमीन कुलिर घटाद्याः धनवृषवृश्चिकमन्मथयोगे वैरकरच घडष्टकमेतत् (ना.) विसमाअट्ठमेपीई समाउ अमेरिऊ सतुछछपं नाम रासीहि परिवजणे. (दिनद्धि) शत्रुषडष्टके मृत्युः कलहो नवपंचमे द्विादशमेदारिद्य शेषेषुप्रीतिरुसमा ३८ राशिदूरता :- दूरस्थाकनिराशिः परतोनवमीपीष्टा शुभाषराद्धनिकाच्चातिमायाः मातृपितृमृतेचबैकस्मिन् ३१
SR No.008459
Book TitleBruhad Dharana Yantra
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherCharitra Smarak Granthmala
Publication Year
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy