________________
म्याद्यर्थप्रकाशे
भिन्न प्रकृतिः तत्र तृतीयार्थभिन्नकारकान्विता, नाभार्थव्यक्ति- पितृ कतृकभोजनयोरेकौदनव्यक्तिकर्मकत्वं न सम्भवति इति रेकैव कारकद्वारा क्रियान्वयिनी । तेन पितरि नन्दिग्रामं ओदनत्वेन नानौदनव्यक्तीनामेव तत्र कर्मत्वमिति । भिन्नगच्छति, ग्रामान्तरं च पुत्रे ग्रच्छति, पुत्रेण सह ग्राम गच्छ- रूपेण नानारूपकर्मत्वसम्भवेऽपि, पृथुकं पुरे ओदनं पितरि तीति न प्रयोगः । अत एव पुत्रेण सह गां लभत इत्यत्र भुजाने, पुत्रेण सह पृथुकमोदनमुभयं वा भुङ्क्ते इलि न एकस्यामेव गवि पितुः पुत्रस्य च स्वत्वं प्रतीयते । एवं प्रयोगः इत्येकरूपेणेत्युक्तम् ।। हिरण्योन सह गां पुत्रेण सह लभते पितेत्यत्र सहार्थद्वय- एवं पुत्रेण सह भुङ्क्ते इत्यत्र सहार्थः समानकालिकत्वं स्यार्थबोधः । तत्र हिरण्यकर्मकलाभसमानकालिकगोकर्मक- सामानाधिकरण्यरूपं समानदेशत्वं च । उभयस्मिन्नेव सहार्थे लाभः द्वितीयसहार्थे विशेषणतया विशेष्यतया वान्वेति । भोजनस्य विशेषणतया विशेष्यतया चान्वयः । विशेषणे पुत्रकत कत्वं हिरण्यलाभे प्रथमसहार्थस्य विशेषणे, विशेष्टो भोजने पुत्रकर्तृत्वस्यान्वयः । तेन विभिन्ने काले देशे च, गोलाभे चान्वेति । द्वितीयसहार्थस्य विशेष्यो गोलाभे विशे- कालान्तरेणकगृहे, एककाले गृहान्तरे च भोक्तरि पुत्रे पितरि ष्यतावच्छेदकांशे हिरण्यलाभे च पितृक ताकत्वमन्वेति वा न तथा प्रयोगः। एवं पतितः सह न भुञ्जीतेन्यत्र व्युत्पत्तिवैचित्र्यात् ।
यद्य ककालावच्छेदेने कगृहे पतितापतितयोर्भोजने पतितननु पूर्वोक्तवाक्यो हिरण्येन सहेत्यत्र सहार्थः कमत्वं भोजनमपतितं न दूषयति, तदैकपात्र पङ्क्त्यधिकरणत्वतदन्वयिनिरूपितत्वं तृतीयार्थः, पुत्रेण सहेत्यत्र सहार्थः स्वरूपं समानदेशत्वं प्रकृते बोध्यम् । पवितस्तु परत्वकतृ त्वं तच्चाधेयत्वं तदन्वयिनिरूपितत्वमेव तृतीयार्थः । विशेषापरत्वविशेषणनिरूपक- सजातीयाधिकरणं देश: एवं लाभ हिरण्यकर्मत्व- गोकर्मत्व- पुत्रकर्तृत्वानामन्वयः, संयोगघटितः; परम्परया घटकेन स्वल्पेन स्वल्पतमेन संयोतथा च पुत्रक ताकहिरण्यकर्मताकगोकर्मताकलाभकर्ता गेनाभिव्यङ्ग यः परत्वविशेषोऽपरत्वविशेषश्च । यदि च पितेत्यन्वयबोधः । एतावता सर्वसामञ्जस्ये सहस्य समान- पुरुषाकृतिकाष्ठनिवेशेऽपि पङ्क्तिव्यवहारस्तदा साजात्यं कालिकत्वादी शक्तिनं कल्प्यते मानाभावात् ; न वा धात्व- सामानाकारतया बोध्यम् । एवं पुत्रेण सह पचतीत्यत्रापि र्थस्य सहार्थे विशेषणतया विशेष्यता चान्वयः स्वीक्रियते समानकालिकत्वं समानदेशत्वं च सहार्थः । तेन देशकालव्युत्पत्त्यन्तरकल्पनागौरवादिति चेन्न, सहस्य कर्मत्वादि- पोर्वेषम्ये न तथा प्रयोगः । सून सहोदनं पुत्रेण सह पचति शक्तिकल्पनायां 'छत्रेण सहोपानही दधाती'त्यत्र एकस्यां पितेत्यत्र द्वेधा सहार्थान्वयः, तेन पुत्रकत कसूपकर्मताकपाकधारणक्रियायामपानच्छत्रयोः कर्मत्वासम्भवेनानन्वयापत्तेः । समानदेशकालिकोदनकर्मताकपाकसमानदेशकालिक-सूपपुत्रेण सहागच्छतीत्यत्र पितापुत्रकर्तृत्वयोरेकत्वासम्भवेना- कर्मताकपाकसमानदेशकालिकोदनकर्मताकपाककृतिमान् पितेनन्वयापत्तेश्च तस्मात्- सहस्य समानकालिकत्वशक्ते: क्ल- त्यन्वयबोधः । 'ततया व्युत्पत्त्यन्तरकल्पनं न न्याय्यम् । न च क्व समानकालिकत्वे शक्ति: क्लुप्तेति वाच्यम्, गजितेन सह वृष्टिः,
कौशल्ययाऽसावि सुखेन रामः, श्यामाकमञ्जरीभिः सह कङ्क मञ्जरीत्यत्र सहस्य समान
प्राक्; केकयीतो भरतस्ततोऽभूत् । कालिकत्वार्थत्वं विनाऽन्वयस्य दुरुपपादत्वात् इति ।
"प्रासोष्ट शत्रुघ्न दारचेष्टएवं यत्र भिन्न कतृकयोः क्रिययोरेकव्यक्तिकर्मकत्वं न
मेका सुमित्रा सह लक्ष्मणेन" सम्भवति योग्यताविरहात्, तत्रैकरूपेण नानाध्यक्तीनां
( भट्टिकाव्यम् ) कर्मत्वम् । यथा पुत्रेण सहोदनं भुकते इत्यत्र पुत्रकतृक- इत्यत्र लक्ष्मणप्रसवसमानकालिकत्वं शत्रुघ्नप्रसवे बाधितम्