________________
स्याद्यर्थप्रकाशे
एव कर्तृत्वेन व्यवह्रियते तथाऽऽत्मापि सर्वव्यापारेप चक्षुषा पश्यति इत्यादौ क्रमशः संस्कारापूर्वसन्निकर्षेषु विज्ञानादीनाश्रित्टोव क त्वम नुभवति, इति विज्ञानादेन तृतीयार्थेषु प्रकृत्यार्थानां जन्यत्वसंसर्गेणान्वयः, अनुभवकर्तृत्वमित्यत्रैव तत्रत्य-सूत्रभाष्यादीनां तात्पर्य तु जन्यसंस्काराभिन्न व्यापारजन्यं स्मरणम्, योगजन्यापूर्वाभिशक्तिविपर्यायप्रतिपादन इति तदुक्तिरभ्युच्चयमात्रामत्या- नव्यापारजन्यां स्वर्गमनम्, चक्षुर्जन्यसन्निकर्षजन्यं दर्शनशयः ।।
मित्यादिरीत्या बोधः । श्रोत्रेण शृणोतीत्यत्र तृतीयार्थे
शम्दावच्छिन्नसमवाये- सविशेषणे हीतिन्यारोन श्रोत्रस्य ताकिकास्तु-साधकतमं करणम् ( २।२।२४ ) इति
जन्यतासंसर्गेण शब्देऽन्वयः पर्यवस्यति- यथा 'रूपं सूत्रस्थ-साधकतमपदं फलायोगव्यवच्छिन्नव्यापारवत्परम् । तथा च फलोपहितव्यापारद्वारा क्रियाया जनकं करणमिति
चक्षषा पश्यतीत्यत्र सन्निकर्षे। ववचिज्जन्यत्वातिरिक्तलभ्यते । स च तृतीया विधीयत इति तस्याः फलो
संसर्गेणापि तृतीयाणे प्रकृत्यर्थस्याऽन्वयः-यथा 'चिकीर्षया
प्रवर्तते परामर्शनानुमिमीते इत्यादौ तृतीयार्थे समवाये पहितव्यापार एवार्थः । फलोपधानं विशेषणमुपलक्षणं
चिकीर्षापरामर्शयोः स्वप्रतियोगिताकत्वंसंसर्गेणान्वयः । यदि वेत्यन्यदेतत् । तत्र साक्षाजनकं न करणमिति तण्डुलविक्लित्त्यौदनं पचतीति न प्रयोगः, तण्डुलविक्लित्तेरोदनो
च शृणोते: प्रत्यक्षार्थ कत्वेऽपि 'शब्देन शृणोतीति प्रयोगस्तदा
शब्दस्यापूर्ववत्समवारोऽन्वय इति वदन्ति । अन्ये तु सर्वत्र त्पत्ति प्रति साक्षाज्जनकत्वात । फलानपहितव्यापारकमपि न करणम्, इति सूर्येण तण्डुलं पचतीति न प्रयोगः ।
करणतृतीयार्थे तृतीयार्थस्य जन्यजनकभावसंसर्गेण वान्वयः । शूर्पव्यापारस्य तण्डुलविक्लिस्यनुपधायकत्वात् । व्यापा
परामर्शनानु मिमीते इत्यादौ दण्डेन धट इत्यत्रेव हेती रस्तु क्रियाजनकतावच्छेदकेन धर्मेणोपलक्षणेनानुगतीकृत
तृतीया न करणे इत्याहुः । तत्तद्धर्मवान्, तृतीयाविभक्त्योपस्थाप्यः। एतेन सकल- . अत्र वदन्ति- अनुमानीयः परामर्श इत्यत्र करणे ईयव्यापारसाधरणकरूपाभावेन, न शक्यौक्यां, तत्तद्र पेण प्रत्ययस्य दर्शनात् परामर्शनानुमिमीते इत्यत्र करणे तृतीया शक्तिस्वीकारे नानार्थता, युगसहस्त्रेणापि तदीयशक्तेरग्रह- न तु हेतौ, करणत्वं तु फलोपधायकत्वम् । तत्रोपहितत्वं श्चेति यदाक्षिप्तमन्यैस्तत्परास्तम् । यद्याधारादिव्यापारो करणततीयार्थः । हेतुत तीयायास्तु स्वरूपयोग्यत्वमर्थ धातूनानभिधीयमानः क्रियाजनकतया विवक्षितः, तदाऽऽधा- इति । तच्चिन्त्यम्, पटीयास्तन्तदः, ओदनीयः पाक रादिकारकगणोऽपि करणमेव, विवक्षातः कारकाणि भव- इत्यादाविव हेतुत्वार्थ केन सम्बन्धार्थ केन वा ईयप्रत्ययोन न्तीति प्राचीनप्रवादात् । व्यापाराश्रयः करणतृतीयार्थ दर्शितप्रयोगोपपादनसम्भवात् उसहितत्वस्य कार्याव्यवहितइति शाब्दिकमतं तु न युक्तम् व्यापारमात्रस्य शक्यत्वे पूर्वक्षणवृत्तित्वरूपस्य कार्यविशेषाणामन्यलभ्यानामज्ञाने लाधवात्, तदाश्रयस्य तथात्वे गौरवात् । किं च व्यारा- दुर्ग्रहस्य, कार्यविशेषाणामननुगमेन तत्तत्कार्यव्यक्तीनामननरस्य धात्वर्थे जन्यत्वेन संसर्गेण साक्षादन्वयस्तदाश्रयस्य तु गततयाऽव्यवहितपूर्वक्षणस्याननुगमेन चात्यननुगतत्वात्तृतीस्वव्यापारजन्यत्वसंसर्गेण परम्परयाऽन्वय इति केवलव्या- यार्थत्वासम्भवाच्च । व्यापारस्य तृतीयार्थत्वे तु प्रकृत्यपारस्गव तृतीयाविभक्त्यर्थत्वं युक्तम् ।
र्थस्य व्यापारे तस्य च धात्वर्थे जन्यत्वसंसर्गेणान्वयानानवह्निना पचतीत्यत्र तृतीयार्थ ऊर्ध्वज्वलनव्यापारो नुगमशङ्कापि। अत एव सव्यापारकं कारणं करणमिति जन्यत्वसंसर्गेण पाके ऽन्वेति, वह्न यूवंज्वलनजन्या पाक- करणस्य, 'स्वजन्यः सन् स्वजन्यजनको व्यापार' इति कृतिरित्यन्वयबोधः । अनुभवेन स्मरति, योगेन स्वर्गच्छति, व्यापारस्य च लक्षणं सङ्गच्छते ।