________________
प
द्वितीयार्थप्रकाशः तथा स्तोक पचतीत्यत्रापि भावनाकर्म पाकविशेषणस्तोकादि- कालावनोाप्तौ ॥ २।२।२४२ ।। पदात् कर्मानुवादिका द्वितीया । न च क्रियाविशेषणस्य कर्मत्वपक्षे तर कर्मणि लकार: स्यादिति वाच्यम्, "अस्ती
अनेन सूत्रेण व्याप्तौ द्योत्यायां द्वितीयाऽनुशिष्यते। . त्युत्पन्नस्यात्मधारणमुच्यते” इति निरुक्तस्मृत्या आत्म- व्याप्तिश्च विवृता- स्वेन सम्बन्धिना द्रव्यमुणक्रियारूपेण धारणानुकलब्यापारार्थ कस्यास्तेरप्यात्मनि कर्मणि कर्मलकार
कात्स्येन सम्बन्ध इति । स च सम्बन्धः अत्यन्तसं योगरदेन असक्त्या व्युत्पत्तिवाचन्याभ्युपगमात् । तथा हि धन कमणा व्याख्यातः । अत्यन्तसंयोगश्चाभिव्याप्तिः । सा च यावसकर्मको धातुः, तत्रैव कर्मणि कर्मप्रत्ययस्य साधुत्वम्
दवयवसंयोगरूपैव । मासमधीत इत्यादौ यत्समुदायो आत्मनः कर्मणो धात्वर्थान्तभूतत्वात्- धातुनवाभिधानात् मासपदार्थस्त एव तदवयवाः । एवं च त्रिशद्दिनानां मासन तेन कर्मणाऽस्तेः सकर्मकत्वमिति, न तत्र कर्मलकार- पदार्थतया तेष्वखिलेषु किञ्चिदध्ययनसत्त्वेऽपि मासमधीते प्रसङ्गः, तथा फलात्मकस्तोकस्य धातुनाभिधानात् न तेन इति प्रयोगः प्रमाणम् । एवञ्चाभिव्याप्तेद्वितीयाथत्वेऽपि कर्मणा सकर्मकत्वमिति न तत्र कर्मणि लकारप्रसक्तिः। व्यत्पत्तिवैचित्र्येण तस्या मासपदादेव लाभादनन्यलभ्यमधिद्वितीया तु न तेन कर्मणा सकर्मकत्वमपेक्षते, यतः, तार करणत्वमात्रमेतद्विहितद्वितीयाया अर्थः । मासत्वावच्छेदेशब्दायति दीर्घमस्तीत्यादौ वात्वर्थान्तभूतकर्मणः शब्दात्मा- नाधिकरणत्वस्यान्वयः । अवच्छेदकत्वं चेह व्यापकत्वम् । देविशेषणे कर्मान वादिका द्वितीया दृश्यते, अत एव क्रिया- तथा च मासत्वव्यापकत्वमधिकरणस्येति लभ्यते । तथा विशेषणपदोत्तरद्वितीयायाः कर्मानुवादकत्वपक्षोऽभ्युपेयते । च द्वितीयार्थे मासपदार्थस्य व्यापकताया अधिकरणे लाभात् एवं फलान्वयिक्रियाविशेषणानां कर्मानुवादिका द्वित या, त्रिचतुरादिदिनाध्ययनकर्वरि मासमधीते इति प्रयोगो न फलव्यापारयोः संसर्गीभूतकमत्वस्य प्रापिका, यथा धात्वर्था-- प्रमाणम् । मासपदार्थनिशद्दिनसम्बन्धश्च दिनपर्याप्तत्रिंशतभूतकर्मफलयोः संसर्गीभूतकर्मत्यस्य; तादृशकर्मविशेष-- त्वव्यापकत्वम् । न चैकमासमात्राध्ययनकर्तयपि मास
मधीत इति प्रयोगस्य प्रामाणिकतया, तत्राध्ययने मासान्तरे णानां कर्मान वादिका द्वितीयेति प्राचीनशाब्दिकमतम् ।
व्यभिचारात्- मासत्वव्यापकताया अभावात्तदनपपत्तिः तत्ताकिका न क्षमन्ते; स्तोकं स्यन्दते इत्यादी व्यापार
(मासत्वव्यापकत्वानुपपत्तिः ), संसर्गज्ञानस्याप्यन्वयबोविशेषणपदोत्तरद्वितीयायाः कर्मानुवादकत्वस्याप्यसंभवात् ।
धात्पूर्वमावश्यकतया तत्तन्मासत्ववनिरूपिताधेयतासंसर्गेण न चात्र व्यापारविशेषणे नपुसकप्रथमेति वाच्यम् प्रथमाया .
प्रकृत्यर्थतान्वयासंभवादिति वाच्यम् ; अखिलमासानुगतस्यैअननुशिष्टतया असाधुत्वात् । व्यापारविशेषणस्य कतृत्व
कस्य मासत्वस्याभावात् । तस्य दिनपर्याप्तत्रिशस्वस्व-- पक्षे त्यादिप्रत्ययेन तद्गतकतृत्वानभिधानात्, तृतीया- रूपतयकत्वासम्भवात् । त्रिंशत्वस्य क्षणकूटरूपदिनानां पोर्दुवारीत्वात् । सुखहेतु चेष्टते यतते चेतते वेत्यत्र
__ द्रव्यानात्मकत्वेन संख्यारूपत्वस्य बुद्ध लक्षण्यस्यानुगमा
__ संभवात्, बुद्धिविशेषविषयत्वस्वरूपस्य चासम्भवेऽपि सूर्योप्रथमाप्रसक्तेरसम्भवेन द्वितीयोपपत्तेः कथमप्यसम्भवाच्च ।
दयात्सूर्योदयान्तरस्थायिनो द्रव्धस्य दिनरूपतया संख्यारूपतस्माद्दर्शितरीत्था फलव्यापारोभयविशेषणवाचिपदाद् द्विती
स्यैव तस्य संभवात् । तथा चाधिकरणत्वस्वरूपद्वितीयार्थे यव साधुरिति तेषामाशयः । स्वमते च क्रियाविशेषणाद्
व्युत्पत्तिवैचित्र्येण मासपदार्थतावच्छेदकदिनपर्याप्तत्रिंशद्वितीयवानुशिष्यते न तु कर्मत्वमिति न कोऽपि शङ्कासमा- त्त्वादेश्चैत्रकत काध्ययनाधारतात्वब्याप्यधर्मावच्छिन्नावच्छेघानावसर इत्युक्तपूर्वम् ।
द्यत्वसंसर्गेणान्वयारेकमासाधिकरणकाध्ययनस्थले नानप