________________
५२
स्यार्थप्रकाशे
प्रेरकपुरुषदेशावधिकप्रेयंदेशवृत्ति-परत्वनिरूपितापर- वृत्तावुत्पत्तौ प्रयोज्यतयाऽन्वेति । क्वचित्पुनः अवयसंयोगत्वासमानाधिकरणसंयोगः कर्म व्यापारो नयतेवहतेश्चार्थः। नाशः, यथा काष्ठं भस्म करोतीत्यत्र परम्परया काष्ठवृत्तिः वहतेरथें प्रेरकप्रेर्ययोः स्थाने वोढ़वोढन्यो वा समावेशनीयौ। अवयवसंयोगनाश: भस्मोत्पत्तावन्वेति ।। तादृशापरत्वसमानाधिकरणः संयोग आयूर्वस्य नयतेरर्थे एतत्सूत्रवृत्ती-दुहि-भिक्षि-रुधि-प्रच्छि-चिग्-ब-शास्, निविशते । व्यापारस्तु नयतेः प्रेरणादिः, वहतेराधेयकर्मानु- याचि-जि-इत्येवं रूपेण नव घातव एव पूर्वमुक्ताः , तथापि कूलाधारकर्मादिः । ग्राममजां नयतीत्यत्र ग्रामवृत्तिस्तादृश- प्रभृतिग्रहणेन ततोऽन्येपि-दण्डि-पचि-मुष्णातयः, ग्राह्याः । संयोगोऽजावृत्तिकर्मणि तच्च पुरुषप्रेरणास्वरूपे व्यापारे न्यादयश्च चत्वारः नी-वह ह-कृषः इति मिलिताः षोडशकर्मणि प्रयोजकतयाऽन्वेति । 'ग्राम भार वहति पुरुषो,' धातवः एतदर्था अन्येऽपि च द्विकर्मकाः । स्वमते च वृत्ती द्वीपं सांयात्रिकं वहति नौः' इत्यादौ ग्रामवृत्तिसंयोगो भार• ग्रहेरपि द्विकर्मकत्वं दर्शितम्- तथा हि शतानीकं शतं वृत्ति कर्मणि, तच्च पुरुषव्यापारे कर्मणि प्रयोजकतयाऽन्वेति। गह्नातीति प्रयोग उदाहृतः । अन्ये च वैयाकरणाः केचिवहतेस्तु क्वचित्- सम्बन्धप्रतियोगित्वे अप्यथो । यथा दिदं न मन्यन्ते तथाहि-तैः परिगणिता एव धातवः । "वहति यः परितः कनकस्थलीः सहरितालसमानमहाद्य तिः" इत्यादिमाघकविप्रयोगे (शिशुपालवधे रैवतकगिरिवर्णन- “दुह-याच पच्-दण्ड-रुधि-प्रच्छि-चि-5 -शासु-जि-मथ्-मुषाम् । प्रसङ्ग )। अत्र हि कनकस्थलीवृत्तिः संयोगः स्वरूपेण कर्मयुक् स्यादकथितं तथा स्यान्नी- हृ-कृष्- वहाम् ।। प्रतियोगित्वे, तच्च निरूपकतया तिस्र्थाश्रयत्वेऽन्वेति ।
इति (सिद्धान्तकौमुद्यां भट्टोजिदीक्षिताः) एषु ग्रहे।पादानम् । एवमन्यत्राऽपि साक्षात्परम्परास्वरूपः सम्बन्धो बोध्यः। .
- न च जयत्यर्थतया ग्रहे हणम्, तस्य तदर्थत्वानुभवाभावात् ॥ परम्परासम्बन्धो यथा गन्धं वहति वायुः इत्यादौ ।।
कर्षकदेशावधिककर्षणीयदेशवृत्तिपरत्वनिरूपितापरत्व- एषु धातुषु प्रधानाप्रधाने द्वे कर्मणी। तत्र यदुद्देशेन समानाधिकरणसंयोगः, कर्म, व्यापारश्च कर्षतेरर्थः । भूमि क्रियाप्रवृत्तिस्तत्प्रधानं कर्म । पयः प्राप्तुमिच्छन् हि गां शाखां कर्षति कला त्यत्र भूमिवृत्तिस्तादृशसंयोगः दोग्धीति पयः प्रधानं कर्म । एषु न्यादयश्चत्वार एव शाखावृत्तिकर्मणि तच्च फलार्थिव्यापारे प्रयोजकतयाऽन्वेति । वस्तुतो द्विकर्मकाः । अन्ये तु अपादानादिविशेषाविवक्षायाएवमजां ग्रामं कर्षतीत्यादावपि बोध्यम ।।
मेव द्विकर्मकत्वं लभन्ते । अत एव परैः ( पाणिन्यादिभिः । संयोगः कर्म व्यापारश्च हरतेरर्थः । स्वगृहं परधनं गवादीनां कर्मसंज्ञाविधानार्थम् अकथितञ्च (१।४।५१) हरति तस्कर: इत्यादौ स्वगृहवृत्तिसंयोगः परधनवृत्तिकर्मणि इति सूत्रमन्वाख्यायते । स्वमते वैषां व्यापारद्वयार्थकत्वेन तच्च तस्करव्यापारे प्रयोजकतयाऽन्वेति । तथा च स्वगृह- फलद्वयसम्बन्धान्मुख्यफलाश्रयस्येव गौणफलाश्रयस्य गवादेरपि वृत्तिसंयोगप्रयोजकपरधनवृत्तिव्यापारानुकूलव्यापारकर्ता कर्मत्वं स्वाभाविकमेवेति न तादृशं सूत्रमारभ्यते । अन्ये तु तस्कर इति बोधः ।
तत्सूत्रसार्थक्यमित्थमुपपादयन्ति कतृ प्रत्ययान्तेन धातुना उपादानव्यापार उत्पत्तिापारश्च करोतरर्थः । उपा- स्वार्थविशेष्यतया प्रतिपाद्यमानो व्यापारः, स्वार्थविशेषणदानव्यापारस्तु क्वचित् संयोगः- यथा वीरणं कटं करोती- तया प्रतिपाद्यमानं फलम् । स्वजन्यस्मरणमुख्यविशेष्यतया त्यत्र वीरणवृत्तिसंयोगः कटवृत्तावुत्पत्तो प्रयोज्यतया सा च भासमानः स्वार्थः । तत्र विशेष्यविशेषणते आकाङ्क्षापुरुषव्यापारे प्रजोजकतयाऽन्वेति । क्वचिच्च क्रियारूपः, नियम्ये, न तु प्राकृते ( स्वाभाविके ) अर्थात्- यन्निष्ठ-- मथा कमकं कुण्डलं करोतीत्यत्र कनकवत्तिक्रिया कण्डल- विशेषणतानिरूपितयनिष्ठविशेष्यतानिरूपकान्वयबोधो यत्पद