________________
द्वितीयार्थप्रकाशः
वयाकरणाभ्युपगतप्रयोगविरोधश्चापद्यत । त्याद्यन्तपदद्वय- तण्डुलं पचतीत्यादी तण्डुलात्मकाधिकरणस्यायवघटितवाक्यार्थे क्रियायाः प्राधान्यं यदि स्यात् तदैव व्यपेक्षा- शिथिलसंयोगस्वरूपायां विक्लित्तो समवायघटितसामानास्वरूपसामध्ये सति एकवाक्यत्वं तादृशप्रयोगश्च सम्भवति । धिकरण्टोन तदवलींढाधेयत्वेन वा सम्बन्धे नान्वयः । ग्राम मृगकतु कघावनक्रियायाः मृगोधावतीत्यन्तभूतवाक्यार्थ - गच्छतीत्यत्र ग्रामात्मकाधिकरणस्य धात्वर्थफले संयोगे प्रधानीभूतायाः कर्मतासंसर्गेण दर्शनक्रियायामन्वयसम्भवे. समवायसम्बन्धावच्छिन्नाधेयत्वेन संसर्गेणान्वयः । घट धावनरूपक्रियाया धात्वर्थत्वात्- धातोरधातुपर्युदासान्नाम- जानातीत्यादी घटात्मकाधिकरणस्य धात्वर्थफले विषयत्वे संज्ञाविरहान्न द्वितीयाप्रसङ्गः । धावनकतृ मृगस्य प्रधानस्य स्वरूपसंसर्गावलीढाधेयत्वेन संसर्गेणान्वयः । बहिर्जुहोति कर्मतासंसर्गेण दुशिक्रियायामन्वये मगपदाद द्वितीया, तिलान् जुहोतीत्यादौ वह्निसंयोगानुकुलो व्यापारो जुहोतत्सामानाधिकरण्यात्यादीनां स्थाने शतृप्रत्ययापत्तौ दर्शित- तेरणः, वह्नर्धात्वर्थान्त:- पाताद् (धातुनोक्तत्वात् ) वाक्यप्रयोग एव दुर्लभः स्यात् । एतेन मृगो धावति तं वह्निपदान्न द्वितीया, वहिस्तिलाधिरूपाधिकरणस्य धात्वर्थपश्येति तमिति कर्माध्याहारेण प्रयोग निरुक्तशतप्रत्यया- फले वह्निसंयोगे समवायव्यावृत्ताधेयतासंसर्गेणान्वयः । पत्तिपरिहारं चोपपादयन्तः प्रत्युक्ताः, वाक्यभेदप्रसङ्गात् । पार्थिवद्रव्यप्रतियोगिककण्ठसंयोगानुकूलो व्यापारो भुजेरर्थः। एवमाश्रयत्य द्वितीयार्थतायां तत्तत्संसर्गव्यावृत्ताधेयत्वेन ओदनं भुकते इत्यादी धात्वर्थफले पार्थिवद्रव्यप्रतियोगिकसम्बन्धेन तस्य व्युत्पत्तिवैचित्र्यात् फलेऽन्वो संसर्गविशेष- कण्ठसंयोगे ओदनस्वरूपाधिकरणस्य समवायसंसर्गावलोढालाभसम्भवात् । न संसर्गविशेषव्यावृत्तत्वमाश्रये विशेषण- धेयतासंसर्गेणान्वयः । न च पार्थिवद्रव्यस्य फलाधिकरणस्य मिति संसर्गभेदेन भिन्नत्वे सत्यपि न शक्त्यानन्त्यम् ; शक्तता. धातुनोक्तत्वादोदनपदात् कथं द्वितीयेति वाच्यम, घातुना व्यावर्तकधर्मभेदाभावात् ।।
फलस्य संयोगस्य प्रतियोगित्वे विशेषणतया अधिकरणस्याभिधानेऽपि फलेऽधिकरणस्याघयतया विशेषणत्वेनानभिधानात
ओदनपदाद् द्वितीयोपपत्तेः। भूमावुपविशतीत्यत्र स्फिग( अधिकरणताधेयत्वयोर्द्वितीयार्थत्वखण्डनम् )
भूम्योरधिकरणयोः आधेयतया विशेषणत्वेनाभिधानात्अधिकरणताया आधेयताया वा द्वितीयार्थता-पक्षस्तु स्फिग्भूमिपदाभ्यां न द्वितीया सम्भवति । एवं द्रवद्रव्यन युज्यते, अधिकरणतात्वादिधर्मस्य सकलाधिकरणता
प्रतियोगिकसंयोगः, तदनुकूलव्यापारश्च सिञ्चतेरर्थः । वृत्तित्वे सत्यधिकरणेतरावृत्तित्वस्वरूपस्य सखण्डस्य शक्यता
फलेऽधिकरणस्य जलादेराधेयत्वान्वयविवक्षायां जलमभि( शक्ति )-व्यावर्तकत्वे (शक्यतावच्छेदकत्वे) गौरवात्;
षिञ्चति इत्यादी जलपदाद् द्वितीयोपपत्तिः । जलादिव्यापारकालं पचतीत्यनिष्टप्रयोगप्रसङ्गाच्च, कालवृत्त्यधिकरणता
जन्यत्वस्य फले विवक्षायां जलेनाभिषिञ्चति रोपितवृक्षनिरूपकत्वस्य विक्लित्तावभिमतत्वात् । तत्तत्संसर्गावलीढा
मित्यत्र जलपदात्तृतीयोपपत्तिः, एवमन्यत्रापि धात्वर्थफले
संयोगविशेषावच्छिन्नाधेयत्वेन संगर्गेण आश्रयत्वस्यान्वयः धिकरणत्वादेः तत्तद्धातुसाकाङ्क्षद्वितीयाशक्यत्वे शक्त्यानन्त्यमिति । अधिकरणस्य आश्रयरूपस्य द्वितीयार्थत्वे तु
सुधीभिरूहनीयः । अधिकरणत्वं जातिवत् स्वरूपेणैव द्वितीयाप्रवृत्तिनिमित्तं, तच्चाखण्डोपाधिर्गगनाभावस्वरूपोऽतिरिक्तो वेत्यन्यदेतत् ।
(कर्तृ कर्मणोरर्थे विशेषः) अधिकरणस्य संसर्गविशेषलाभो व्यत्पत्तिवैचियोणेति उक्त- एवं कत कर्मणोराश्रयत्वेनार्थेनाविशेषेऽपि धात्वर्थव्यामिति न शक्त्यानन्त्यमिति ।
पारस्याश्रयः कती, तादृशफलस्याश्रयः कर्मेति विशेषः सम्भ