________________
कर्तृत्वनिरुक्तिः
प्रकारतात्वधर्मावलीढा प्रतियोगिता तादृशप्रतियोगितानिरूप- इति विरोध उद्भाव्यते । एकत्वत्वेन धर्मेणकत्वसंख्या च काभावाश्रयत्व-स्वजन्यशाब्दीयमख्यविशेष्यताश्रयत्वोभयसंस- ततीयाविभक्यर्थ एव । तयोरेकपदोपात्तयोरपि आकांक्षारूगेंण धातुविशिष्टो यो धर्मस्तदाश्रयत्वमिति ।।
रूपकारणवैचित्र्यात परस्परमन्वयः। प्रकृत्यर्थचंत्रादेरेकरवननु ण्यन्ताणिगि एकस्य लोपे 'यः शिष्यते स लुप्य- बदाश्रयेऽभेदसंसर्गेणान्वयः। तथाविधालयस्य धात्वर्थमानार्थाभिधायी' इति लोकप्रत्यक्षसिद्धन्यायात् व्यापारद्वय- व्यापारे वृत्तित्वसंसर्गेण, तण्डुलपदार्थस्य समवेतत्वसम्बन्धेन स्यापि णिगन्तवाच्यत्वेन धात्वर्थव्यापारानुकूलव्यापाराश्रयस्य विक्लित्तिरूपफले पच्यर्थे, तस्यानुकलत्वसम्बन्धन व्यापारे मैत्रादेः 'मत्रेण चैत्रेण पाचयति जैत्रः' इत्यादी कर्तृत्वाना- एकत्र द्वयमिति (एकवृन्तगतफलद्वयन्यायेनेतिभावः) न्यायेपत्तिः, अनुकूलत्वसंसर्गावलीढप्रकारत्वानाश्रयत्वस्य तद्व या- नान्वयः। तथा च चैत्राभिन्नै काश्रयवृत्तिः तण्डुलसमवेतपारेऽसत्त्वादिति चेन्मैवम्, धातुनिष्ठशक्तिविशिष्टत्वस्यैव विविलत्त्यनुकूलो व्यापार इति वाक्यर्थधीः । प्राधान्यत्वात् । शक्ते वैशिष्ट्यमुक्तरूपमेद । शक्तेश्च वाच्य
क्तरूपमव । शक्तश्च वाच्य- एवं चैत्र: पचति तण्डलम् इत्यत्रापि समवेतत्वं द्वितीताविशेषणनिरूपकभेदेन भिन्नत्वात् पाचिनिष्ठशक्तेः, पाचि- यार्थः । एकत्वमाश्रयश्च तिवर्थः । चैत्रपदोत्तरप्रथमा णिनिष्ठशक्तेः, विक्लित्यनुकूलव्यापारानुकूलव्यापारनिरूपि- साधुत्वार्था । वाक्यार्थबोध: प्रागुक्त एव, इति हरितायाः, विक्लित्त्यनुकूलव्यापारानुकूलव्यापारानुकूलव्यापार- काशिकाकार-कयटादिप्राचीनमतम् । कर्मप्रधानवाक्ये विक्लिनिरूपिताया: मिथो भेदान्न दोष इत्यलं जल्पाधिक्येनेति त्तिमुख्यविशेष्यकबोधः, तत्र व्यापारस्य जन्यत्वसम्बन्धेन बोध्यम् ।
विक्लित्तावन्वयः। भाब्यते, भावयति वेति व्युत्पत्तिद्वय
माश्रित्य 'भावप्रधानमाख्यातम्' इति यास्कस्मृतौ भावपदस्य (अथ त्याद्यर्थादीनां मतभेदेन विशेषणविशेष्य- फलव्यापारोभयबोधकत्वम्, इति नव्यशाब्दिका दीक्षितनागेभावनिरुक्तिः)
शादयः कत प्रधानकर्मप्रधानयो दरक्षणं फलमित्याहुः ।
अयमाश्रयः, अयमाश्रयः इत्यादिप्रतीतिसाक्षिकमाश्रयअथ कर्तृ घटितवाक्ये मतभेदेन त्याद्यर्थादीनां विशेषण- त्वभखण्डोपाधिगंगनत्वादिरिवेति शाब्दिकाः । स्पष्टं चैतत् विशेष्यभावः प्रदर्श्यते । स्वातन्त्र्यादिपरिष्कृतं, केवलं- नांगोजीभट्टकृतव्याकरणलधुमञ्जूषायाम् । अखण्डस्याश्रयबालोपलालनं मन्दबुद्धर्थ न तु प्रथमान्त-तृतीयान्तकतृ पदा- त्वस्याभावेन गौरवाद् आश्रयो म त्यादीनां शक्य इति र्थकुक्षौ प्रवेष्टव्यम् । त्यादिना तृतीयया वा कुत्राप्यप्रत्यां- ताकिकाणां विवादः। किन्तु कतृ पदं भावप्रधानमिति यनात् । तत्र शाब्दिका:-चैत्रेण पच्यते तण्डल इत्यादी कतत्वं कृतिरेव (त्यादीनाम) अर्थः। एवं चैत्रेण पच्यते विक्लित्तिप्पारश्च पचेरर्थः । कतृ तृतीयाया व्यापारा- इत्यादौ फूत्कारादिव्यापार एवं पचिना प्रत्याय्यते । तदा श्रये शक्तौ व्यापारस्यान्यलभ्यतयोपलक्षणत्वे अनन्यलभ्य- त्यादीनामिव लाघवात् प्रयत्न एवं तृतीयार्थोऽपीति माश्रयमात्रमर्थः । भावो, भावना, उत्पादना, क्रिया इति न्यायमतम । पर्यायान्तरम् । भावप्रधानमाख्यातमिति यास्कस्मरणात् क्रियामुख्यविशेष्यक: सर्वत्र बोध इति सकलवैयाकरणसिद्धान्तः । अतो यत्र वाक्ये क्रियापदं न श्रूयते तत्राध्या
(तत्तत्प्रयोगेषु वाक्यार्थयोधविचारः) हृत्य क्रियापदं वाक्यर्थबोध उपपाद्यते । कल्पनातनुभियु- प्रतिबिम्बते इत्यादौ प्रतिबिम्बो धात्वर्थः । स च स्वविक्तिशरणैस्ताकिकैः -प्रथमान्तार्थमख्यविशेष्यको बोध षयासम्बद्धवत्तिचक्षःसंयोगप्रयोज्यचक्षुःसंयोगजन्यचाक्षुषप्रत्य