SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ स्याद्यर्थप्रकाशे womarwwwwwwwwwwwwwwwwwww wwwindianwarAAAAAAnantaraaramaanaam प्रयोगविषये च सर्पिषी नाथ्योते, सीषि नाथ्यन्ते इत्येवं यते चौरस्य चौरं बोज्जासयतीत्यादि एवं निप्रेभ्यो नः प्रयोग इति विशेषो विज्ञेयः ।। ( २।२।१५ ), विनिमेयद्य तपणं पणव्यवह्नोः (२।२।१६) उपसर्गाद्दिवः ।।२।१७।। इत्योतानि सूत्राणि यथोक्तानां स्मृत्यर्थदयेशः शरा११॥ धातूनां व्याप्यस्य वा कर्मत्वं अनुपसर्गस्य दिवश्च व्याप्यस्य कर्मत्वाभावः 'न' ( २१२११८ ) इत्यनेन, विधीयते । तेन एवं स्मृत्यर्थ कानां दयतेरीशश्च व्याप्यस्य वा कर्मत्व विनिमेया तपणार्थस्य दिवो व्याप्यो षष्ठ्टोव प्रयुज्यते मनेन विधीयत इति कर्मत्वे मातरं स्मरति इति तदभावे तत्रापि कर्मत्वनिषेधान्न कर्मत्वेन बोधोऽपि तु सम्बन्धसामाशेषे षष्ठी भवतीति मातःस्मरतीति प्रयोगः । कर्मत्वे सति न्यन न्योनैव । कर्मणि च षष्ठी विदधता मतेऽत्र षष्ठया: कर्मत्वकर्मणि प्रत्ययाः यथा माता स्मर्यते, स्मर्तव्या, स्मृता मेवार्थः, स्वमते च नेति विशेषः । अनयोर्युक्त्तायुक्त्तत्वसुस्मरेति । षष्ठयां च भावे प्रत्ययाः यथा- मातुः स्मयते, विचारो लक्षणकयक्षष्करशक्य इति विरमामः । षष्ठीस्मर्तव्यम्, स्मृतम्, सुस्मरमिति । एवं च कर्मणोऽपि शेष- समासाभावरूपं फलमभयत्रापि तुल्यमेव । स्वरे भेदस्य स्वविवक्षायां शेषषष्ठी सिद्ध वेति व्याप्यस्य कर्मत्वं वैकल्पिक स्वमते विचाराभाव एवेति प्रकृतमनसरामः ॥२८॥ षष्ठीसिद्धयर्थ विधीयमानं व्यर्थमेवेत्याशङ्कामद्धाव्य समाहितं वृत्तौ- सत्यम् किन्तु षष्ठययनाच्छेषे ( ३१११७६) कर्मणि कृतः ।।२।२१८३ इति शेषे षष्ठयाः समास इत्यादिना । अयमाशयः विवक्षावशाद्धि कर्मत्वाभावे शेषे षष्ठीविधाने षष्ठी न यत्न अनेन सूत्रेण कृत्प्रयान्तस्य कर्मणि षष्ठी विधीयते । साध्येति तस्यां सत्यां समासः स्यात्, वैकल्पिककर्मत्वविधाने कमणि च द्वितीया प्राप्ता तद्वाधनार्थं विधानम् । कर्मणि हि शेषत्वार्थ शास्त्रकृतो यत्नः सूचितो भवतीति यत्नसाध्य विधानात् कर्मत्वमेव षष्ठ्यर्थः, द्वितीयार्थवत् । तस्य शेषे षष्ठ्या: समासो न भवतीति मातुः स्मरणमित्यसमस्त सर्गादौ धात्वर्थेऽन्वयः । तथा च 'अपां स्रष्ट' त्यादौ-- एव प्रयोगो यथा स्यात्- न तु मातृस्मरणमिति समस्त अपकर्म कसृष्टिकर्ते ति बोधः । 'कृतपूर्वी कटमिति तद्धितान्तइत्येतदर्थमिह कर्मत्वविकल्पप्रकरणमारब्धम् । कि च कर्मण निष्ठशक्तिग्रहप्रयोज्यक्रियानिरूपिते कर्मणि षष्ठीबाघनार्थएवेषां घातूनां शेषत्वविवक्षा न तु करणादीनामिति नियमार्थ मिह कृत इत्युक्तं सूत्रे । अत्र हि न कृदन्तमात्रनिष्ठशक्ति ग्रहप्रयोज्यक्रियानिरूपितं कर्मत्वं कटस्य अपि तु तद्धितान्त स्वमपि प्रकृतप्रकरणस्य तेन करणादौनां शेषत्वविवक्षा न 'कृतपूर्विन्' इत्योतन्निष्ठशक्त्यै वोपस्थितायां क्रियायां कटस्य भवति इति न तत्र षष्ठीप्रयोगः। एवं कृगः प्रतियत्ने कर्मत्वं विवक्षितमिति न भवति ततः षष्ठी । तथा हि, पूर्व (२।२।१२ ) इत्यनेन सतो गुणाधानायापायपरिहाराय कर्मणोऽविवक्षया सामान्यतो धात्वर्थमात्रविवक्षायां कृधातोः वा समीहारूपे प्रतियले कृगो व्याप्यस्य कर्मत्वं विकल्प्यते क्त्ते कृतमिति संसाध्य- कृतं पूर्वमनेनेति विग्रहे- तद्धितेन एधो दकस्योपस्कुरुते, एधो दकमुपस्कुरुते इति । रुजार्थस्या प्रत्ययेन कृतपूर्वीति भवति, तत: कर्माकाङ्क्षायां कटमित्यज्वरिसन्तापेर्भावे कर्तरि ( २।२।१३) इति सूत्रेण ज्वरि नेन योग इति- कटस्य तद्धितान्तपदनिष्ठशक्तिसमर्पितक्रियां संतापिवजितस्य रुजार्थस्य धातोः व्याप्यस्य, वा कर्मत्वं प्रति कर्मत्वं स्पष्टम् । विधीयते भावप्रत्ययान्तश्चेत्कर्ता भवति । रोगश्चौरस्य चौरं वा रुजतीति । जासनाटकाथपिषो हिंसायाम् ( २।२।१४) अत्र केचित्- कृतशब्दस्य तद्धितवृत्यन्तर्गतत्वेन तस्य इत्यनेन हितार्थानामेषां धातूनां व्याप्यस्य वा कर्मत्वं विधी- कटमिति कर्मणा सम्बन्धो न घटते, 'सविशेषणानां वृत्तिनं,
SR No.008454
Book TitleSyadyarthaprakash
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy