SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १४८ महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकाव्ये रामपक्षे-शंखध्वनिध्वनितदिग्वलयः कम्बुनादविनादितदि. विभागो राम इति शेषः रिपुभूमिभुजां विपक्षपक्षाश्रितक्षितिपालानां भुजायाः बाहोः प्रयोगम् प्रसरमहंकारं सद्योविभिद्य वियुज्य निराकृत्य मुक्तेषुनिश्चितधियां मुक्तश्वासाविषुर्वाणश्चेति मुक्तेषुर्विसर्जितबाणस्तत्र निश्चिता लग्ना धीवुद्धिर्यषां तेषां, शब्दवेधित्वाद्यवधानविधायकानां स्व. धरादरेण धरतीति धरो निजोत्पादकः पिता यद्वा धरति गर्ने या सा धरा माता तस्य तस्या वा आदरेण पूज्यत्वेन तदीयाज्ञावश्यं पालनियेति कृताग्रहेण हेतुना सर्व विषयस्य राज्यादिभोगादेस्त्यामाय निराकरणाय तदा मतिरिति शेषः बभूव जज्ञे । अथवा स्वधरादरेण स्वस्य या धरा दायादत्वेन न्यायतः परिप्राप्ता पृथ्वी "भूर्या पितामहोपात्ता इत्यादि समं तत्र विभागःस्थापितुः पुत्रस्य चोभयोरिति दायविभागस्थयोगियाज्ञवल्क्यवचनात् ” तस्या आदरेण स्वकीयत्वाभिनिवेशेन हेतुना सर्वविषयस्य स्वराज्यान्तर्गतसर्ववस्तुनस्त्यागाय कतिपयदिनावधिभरतसात् कत्तुं मतिर्बभूव बुद्धिर्जातेति भावः ॥ कृष्णपक्षे-खधरादरेण स्वधरा स्वं आत्मानं धरति विभत्तीतिस्वधरा द्वारकाभूमिस्तस्या आदरेण तद्विषयकप्रेम्णा सर्व विषयस्य यात्रत्परिणाहस्वपुरिपरिसरस्य त्यागाय समुद्रजलरहिताय समुद्र इतो दूर व्रजेत् मन्नगरपरिसरभूमिपरित्यजेदिति मतिर्वभूव अन्यद्रामपक्षवदवगन्तव्यम् ॥ ३४ ॥ मोहोऽवमोहकरणं ककुभां शुभांशु व्यावर्तनं नयननर्तनमेव जज्ञे । क्षोभो मनस्सु सुमनस्सु हरेश्चिरेण, चक्रे दरेण वसतिर्लसतिःप्रकम्पे ॥ ३५ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy