SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १९. . २०२ विषयः ...साकांक:* पृष्टांक ॥ सभासमक्षं द्रौपदीकेशाकर्षण मात्सर्याधाम त्ववर्णनम् २० । तारशास्त्राचारं पश्यतां युधिधिगदीनां शान्तस्वदर्शनं २८ . जिनाविभासितसमयस्त्र सत्ययुगधेनोस्प्रेक्षणम् २९ युधिष्ठिरादेईन सेवन द्रौपद्याः कीदाग कष्टप्रासिवर्णनम् ३० १९२ १७ श्रीरामस्य मृगभ्रमेण चनभ्रमणम् १८ अनुचरोदयेच्छोः कालस्य प्रभुसेवापरायणता १२ १९३ ६९ सर्वत्र धर्मवृद्धिं कुर्वतां प्रभूगा समृद्धिभोगवर्णनम् ३३ १९६ ऋषभस्य भरते राज्यपदवीस्थापनम् श्रीरामपझे च दशरथस्य चधूवचनतो भरते राज्यपदस्थापनम् ३५ ७. भाश्वसेनस्य शान्तिप्रदानवचसा जनरक्षणम् २.१ ७१ : दीक्षाग्रहणायोद्यानगमनम् वार्षिकदानेन वनपविकरणम् लोकान्तिकदेववचनैः स्मारितप्रभोः परमष्टि लुवनकरणम् १८ ७५ ... जिनेन्द्राणां दीक्षाग्रहणसमय निरूपणम् ३९-४१ २०९-२०९ ४६ एसत्वगोपसंहारः अथ पश्चम सर्ग: 1 दीक्षानन्तरं जिनादीनां विहारः भन्ये पक्ष म युवादिकार्याय गमनम् १ ૨૧૧ जिनादीनां विनारस्थैर्यपूर्वकं विहारवर्णनम् २ ૧૨ बिहारे हिमग्रीमज नितशीनोगादिकसहनम् । जिनादिकर्तृकायाः समितिगुझिसेवन नोभावशणां विजयमाप्तवर्णनम् ४ २१५ विहारे जिनप्रभृतिक तृकह स्त्यश्वादिवाहनानङ्गीकरणम् ५ ૨૧ प्रभुतककोड़ापरित्यागवनम् प्रभोदीक्षाग्रहणसमयेऽनुचरस्वेन स्थितानां जनानां जन्मसाफल्यकथनम् . जिनेन्द्राणां परिचारकजनपरित्यागपूर्वकमग्रेविहरणम् ८ सुखदुःखयोः समतापूर्वकं प्रभूणां निर्जनदेश वालस्वीकरणम् १० ११० २१८
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy