SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०४ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये शब्दार्थोभयश्लेषः । तुल्ययोगिता गौः स्वर्गे च बलीवर्दै किरण-क्रतुभेदयोः । स्त्री तु स्यादिशिभारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्ग-वजा-ऽम्बु-रश्मिदृग्-बाण-लोमसु इतिमेदिनी ॥ १९ ॥ इन्द्रा-ऽश्वे-भ-शुक-प्लवा हि-पवन-स्वाँऽशु-लोकान्तरे। भा-रि-ब्रुघ्न कपी-न्दु-पीत-गरुड़-श्री-शुक्र-विष्ण्व-केजः॥ सूत-स्कन्द-शनी-श-वंश-वरुण-प्राणा-अग्नि-भीता--ऽसितै। रथुस्त्वां हरिजैः क्रमाजिनपते त्रिशन्मितः स्तौम्यहम् ।। सारूप्यमारोप्य दिशां मार्यः, स्मेराम्बुजांक्षीषु मनस्विनीषु । रम्भालयेषु त्रिषु देवदेवं नीत्वा स्वरागात्स्नपयाम्बभूवुः ॥२०॥ अन्वयः-दिशां कुमार्यः स्मेराम्बुजाक्षीषु मनस्विनीषु सारूप्यमारोप्य ( राम-कृष्णपक्षे-कुमार्यः स्मेराम्बुजाक्षीषु मनस्विनीषु-दिशां सारूप्यमारोप्य ) त्रिषु रम्भालयेषु देवदेवं नीत्वा स्वरागानपयाम्बभूवुः ॥ २० ॥ ___व्याख्या-दिशांकुमार्य अष्टौ दिकन्यकाः स्मेराम्बुजाक्षीपु= विकसितकमलसदृशलोचनशालिनीषु मनस्विनीषु स्त्रीषु सारूप्यम्= समानरूपताम् ऐकरूप्यमित्यर्थः आरोप्य कृत्वा स्त्रीणां रूपाणि विधायेत्यर्थः । राम-कृष्णपक्षे-कुमार्यः कन्याकाः स्मेराम्बुजाक्षीषु मनस्विनीषु खीषु दिशां सारूप्यंभूषणवसनादिना समानरूपं विधाय। त्रिषु रम्भालयेषु-मङ्गलार्थन्यस्तकदलीस्तम्भशालिभवनेषु यद्वा रम्भास्तम्भादिसम्भारविरचितमाङ्गल्यगृहत्रितये देवदेव-देवेषु मध्ये दीव्य. ति-द्योतते इतिदेवदेवस्तं नीत्वा प्रापय्य स्वरागात्-स्वभक्त्या नपयाम्बभूवुः-स्नानक्रियां सम्पादयामासुः ॥ २० ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy