________________
बालबोधिनीषिवृतिविभूषितं " परसबहामासलक्षणमाह- "सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः" ।
- प्रमा० परि० ७ सूत्रम्-१७ ] "यथा-सत्तैव तत्वं ततः पृथग्भूतानां विशेषाणामदर्शनाद्। इति ।
-[प्रमा० परि० ७ सूत्रम्-१८ ] अद्वैतवादिनां निखिलानिदर्शनानि सांख्यदर्शनं च तदाभासतया ज्ञेयानि ।
द्वितीयापरसङ्ग्रहलक्षणमाह-द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्देदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः"
. -[प्रमा० परि० ७ सूत्रम्-१९ ] "यथा-धर्मा-ऽधर्मा-ऽऽकाश-काल-पुद्गल-जीवद्रव्याणामैक्यं द्रव्यत्वमेदादित्यादिः"
-[ प्रमा० परि० ७ सूत्रम्-२०] अत्र हि द्रव्यत्वसामान्यज्ञानेनाभेदरूपेण षण्णां द्रव्याणामेकत्वं
प्रसङ्गात् परसङ्ग्रहाभासलक्षणमधिकृत्याह-परसङ्ग्रहेति । तदाभासः परसनहाभासः । उदाहरति-यथेति । ततो पृथग्भूतानां सत्तातो भिन्नानाम् । के परसङ्ग्रहाभासाः ? इत्याकाङ्क्षायामाह-अद्वैतवादिनामिति । तदाभासतया परसङ्ग्रहाभासतया ।
द्वितीयेति-सङ्गहस्य द्वितीयभेदो योऽपरसङ्ग्रहस्तस्य लक्षणं कथयतीत्यर्थः । अवान्तरसामान्यानि महासामान्यसत्ताव्याप्यसामान्यानि । तद्भदेषु द्रव्यत्वादिव्याप्यधर्मत्वाऽधर्मत्वाद्यवान्तरसामान्येषु । गजनि, मीलिकाम् उपेक्षाम् । अपरसङ्घहमुदाहरति-यथेति । अत्र हि