SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ बालबोधिनीषिवृतिविभूषितं " परसबहामासलक्षणमाह- "सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः" । - प्रमा० परि० ७ सूत्रम्-१७ ] "यथा-सत्तैव तत्वं ततः पृथग्भूतानां विशेषाणामदर्शनाद्। इति । -[प्रमा० परि० ७ सूत्रम्-१८ ] अद्वैतवादिनां निखिलानिदर्शनानि सांख्यदर्शनं च तदाभासतया ज्ञेयानि । द्वितीयापरसङ्ग्रहलक्षणमाह-द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्देदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः" . -[प्रमा० परि० ७ सूत्रम्-१९ ] "यथा-धर्मा-ऽधर्मा-ऽऽकाश-काल-पुद्गल-जीवद्रव्याणामैक्यं द्रव्यत्वमेदादित्यादिः" -[ प्रमा० परि० ७ सूत्रम्-२०] अत्र हि द्रव्यत्वसामान्यज्ञानेनाभेदरूपेण षण्णां द्रव्याणामेकत्वं प्रसङ्गात् परसङ्ग्रहाभासलक्षणमधिकृत्याह-परसङ्ग्रहेति । तदाभासः परसनहाभासः । उदाहरति-यथेति । ततो पृथग्भूतानां सत्तातो भिन्नानाम् । के परसङ्ग्रहाभासाः ? इत्याकाङ्क्षायामाह-अद्वैतवादिनामिति । तदाभासतया परसङ्ग्रहाभासतया । द्वितीयेति-सङ्गहस्य द्वितीयभेदो योऽपरसङ्ग्रहस्तस्य लक्षणं कथयतीत्यर्थः । अवान्तरसामान्यानि महासामान्यसत्ताव्याप्यसामान्यानि । तद्भदेषु द्रव्यत्वादिव्याप्यधर्मत्वाऽधर्मत्वाद्यवान्तरसामान्येषु । गजनि, मीलिकाम् उपेक्षाम् । अपरसङ्घहमुदाहरति-यथेति । अत्र हि
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy